SearchBrowseAboutContactDonate
Page Preview
Page 321
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ( ६२ ) अंगाईसु अबद्धा, नाणीहिं पयासिआ य जे ते अ । आएसा वीरस्स य, पंचसया णेगह नेसिं ।। २७१ ॥ कुरुडुकुरुडाण नरओ, वीरंगुट्टेण चालिओ मेरू । तह मरुदेवी सिद्धा, अचंतं थावरा होउं वलयागारं मुत्तुं, सयंभुरमणंमि सवं आगारा । मीणपउमाणएवं, बहु आएसा सुअअबद्धा अंगादिष्वबद्धा - ज्ञानिभिः प्रकाशिताश्च ये ते च । आदेशा वीरस्य च, पंचशतान्यनेकधाऽन्येषाम् ॥ २७२ ।। ॥ २७३ ॥ ।। २७१ ।। कुरुटोत्कुरुटयो र्नरको - वीराऽङ्गुष्ठेन चालितो मेरुः । तथामरुदेवी सिद्धा, अत्यंतस्थावरा भूत्वा For Private And Personal Use Only ॥ २७२ ॥ वलयाकारं मुक्त्वा, स्वयंभूरमणे सर्व आकराः । मीनपद्मानामेवं, बहुधाऽऽदेशाः सूत्राऽबद्धाः ॥ २७३ ॥ साहुगिहीण वयाई, कमेण पण बार पढमचरिमाणं । अन्नेसिं चउ बारस, चउत्थ पंचमवएगत्ता ॥ २७४ ॥ साधुगृहस्थव्रतानि क्रमेण पश्च द्वादश प्रथमचरमयोः । अन्येषां चत्वारि द्वादश, चतुर्थपञ्चमत्रतयोरैक्यम् ॥ २७४ ॥ सड्डाणं हिंसालिय- अदत्त मेहुणपरिग्गहनिवित्ती । इय पण अणुब्वयाई, साहूण महवया एए ।। २७५ ।।
SR No.008650
Book TitleSaptatishat Sthana Prakaranam Part 1
Original Sutra AuthorN/A
AuthorRuddhisagar
PublisherBuddhisagarsuri Jain Gyanmandir
Publication Year
Total Pages364
LanguageSanskrit, Gujarati
ClassificationBook_Gujarati & Literature
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy