SearchBrowseAboutContactDonate
Page Preview
Page 312
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ( ५३ ) चतुरशीतिः १ पञ्चनवति २- दूधिकशतं ३ षोडशाधिकशतं ४ च शतं ५ || सप्ताधिकशतं ६ पञ्चनवति ७ – स्त्रिनवति ८ रष्टाशीति ९ रेकाशीतिः १० षट्सप्ततिः ११ ।। २२९ ॥ षट्षष्टिः १२ सप्तपञ्चाशत् १३, पञ्चाशत् १४ त्रिचत्वारिंशत् १५ षट्त्रिंशत् १६ पञ्चत्रिंशत् १७ । त्रयस्त्रिंश १८ दृष्टाविंशति १९ - रष्टादशं २० सप्तदशैका २१ दश २२ दश २३ नवच २४ ॥ २३० ॥ गणगणधरसंख्यैषा, वीरस्यैकादशगणधरा नवरं ॥ चतुर्दशशतद्विपञ्चाश-सर्वाङ्के गणधरा भवन्ति ॥ २३९ ॥ चुलसिसहस १ तोलख्खा, इग २ दो ३ तिनेव ४ तिनिवीसा य ५ । तिन्नियतीसा ६ तिनिअ, ७ सङ्घदुगं ८ दुनि ९ इगलक्खो १० ॥ २३२ ॥ सहसा चुलसि ११ बिसत्तरि, १२ अडसट्टि १३ छसट्ठि १४ तहय चउसट्ठी ।। १५ वासट्ठि १६ सहि १७ पन्ना १८, चत्ता १९ तीसाय २० वीसाय २१ ॥ २३३ ॥ अट्ठार २२ सोल २३ चउदस २४, सहसा उसाइयाणमुणिसंखा || अट्ठावीसं लक्खा, अडयाल सहस्स सर्वके ॥२३४॥ चतुरशीति सहस्राणि ततोलक्षमेकं द्वेत्रीण्येव त्रीणि विंश तिच॥ त्रीणि च त्रिंशत् त्रीणि च-सार्द्धद्वे द्वे एकलक्षम् ॥ २३२ ॥ For Private And Personal Use Only
SR No.008650
Book TitleSaptatishat Sthana Prakaranam Part 1
Original Sutra AuthorN/A
AuthorRuddhisagar
PublisherBuddhisagarsuri Jain Gyanmandir
Publication Year
Total Pages364
LanguageSanskrit, Gujarati
ClassificationBook_Gujarati & Literature
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy