SearchBrowseAboutContactDonate
Page Preview
Page 306
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ( ४७ ) पयडक्खरपयवकं, सत्तपहाणं च कारगाइजु । ठविअविसेसमुआरं, अणेगजाई विचित्तं च ॥ २०६ ॥ परमम्मविब्भमाई,-विलंबवुच्छेयखेअरहिअं च । अदुअं धम्मत्थजुयं, सलाहणिज्जं च चित्तकरं ॥ २०७॥ सुमहार्थमव्याहत-मसंशयं तत्त्वनिष्ठितं शिष्टम् । प्रस्तावोचितप्रतिहत-परोत्तरं हृदयप्रीतिकरम् ॥ २०४ ॥ अन्योऽन्य साभिकांक्ष-मभिजातमतिस्निग्धमधुरञ्च । स्वश्लाघापरनिंदा-वर्जितमप्रकीर्णप्रसरयुतञ्च ॥ २०५ ॥ प्रकटाक्षरपदवाक्यं, सत्त्वप्रधानञ्चकारकादियुतम् । स्थापितविशेषमुदार-मनेकजातिविचित्रञ्च ॥२०६ ॥ परमर्मविभ्रमादि-विलंबव्युच्छेदखेदरहितञ्च । अद्भुतधर्मार्थयुतं, श्लाघनीयञ्चचित्रकरम् ॥ २०७ ॥ किंकिल्लि १ कुसुमवुट्ठी २, दिवज्झुणि ३ चामरा ४ ऽऽसणाइं च ५ । भावलय ६ भेरि ७ छत्तं ८, जिणाण इअ पाडिहेराई ८॥ २०८ ॥ कङ्केल्लिःकुसुमवृष्टि-दिव्यध्वनिश्चामराणि च । भावलयं भेरिः छत्रं, जिनानामिति प्रातिहार्याणि ॥२०८॥ तेवीसाए पढमे, बीए वीरस्स पुण समोसरणे । संघोपढमगणहरो, सुअं च तित्थं समुप्पन्नं ॥ २०९ ॥ For Private And Personal Use Only
SR No.008650
Book TitleSaptatishat Sthana Prakaranam Part 1
Original Sutra AuthorN/A
AuthorRuddhisagar
PublisherBuddhisagarsuri Jain Gyanmandir
Publication Year
Total Pages364
LanguageSanskrit, Gujarati
ClassificationBook_Gujarati & Literature
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy