SearchBrowseAboutContactDonate
Page Preview
Page 293
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ( ३४ ) शून्यं पञ्चदशपञ्चतत - त्रिशून्यं राज्य चक्रिकालोऽपि । शान्तिकुन्ध्वराणां, शेषाणां नास्ति चक्रित्वम् ॥ १४१ ॥ बंभंमि किन्हराई - अंतरठियनवविमाणवत्थवा । अट्ठयराऊ भव्वा, लोयंतसुरा इअभिहाणा ॥ १४२ ॥ ब्रह्मणि कृष्णराज्य - न्तरस्थितनव विमानवास्तव्याः । अष्टसागरायुर्भव्या-लोकान्तसुरा इत्यभिधानाः ॥ १४२ ॥ सारस्सय माइच्चा, वहि वरुण गद्दतोय तुसिआ य । farare अगवा, रिट्ठा बोहिंति जिणनाहे For Private And Personal Use Only ॥ १४३ ॥ ॥ १४३ ॥ सारस्वता आदित्या- वन्हिवरुणगदतोय तुषिताश्च | अव्याबाधाssग्नेया-रिष्टा बोधन्ति जिननाथान् दिणि दिति जिणा कणगे - गकोडि अड लक्ख पायरासं जा । तं कोडितिसय अडसी, असीइलक्खा हवइ वरिसे ॥१४४॥ दिने ददति जिना: कनकैक - कोट्यष्टलक्षाः प्रातराशं यावत् । तत्कोटित्रिशतमष्टाशीति-रशीतिलक्षा भवति वर्षे ॥ १४४ ॥ जम्मं व मासपक्खा, नवरं सुवयस्स सुद्धफग्गुणिओ । नमिवीराण वयंमी, कसिणा आसाढमग्गसिरा ।। १४५ ॥ जन्मवन्मासपक्षाः- परन्तु सुव्रतस्य शुद्ध फाल्गुनिकः । नमिवीरयोर्व्रते, कृष्णावाषाढमार्गशीर्षौ ॥ १४५ ॥ अट्ठमि ९ नवमी २ पुन्निम, ३ दुदसि ४ नवमि ५ तेरसी तिगं ८ छड्डी ९ । बारसि १० तेरसि ११ पनरसि १२,
SR No.008650
Book TitleSaptatishat Sthana Prakaranam Part 1
Original Sutra AuthorN/A
AuthorRuddhisagar
PublisherBuddhisagarsuri Jain Gyanmandir
Publication Year
Total Pages364
LanguageSanskrit, Gujarati
ClassificationBook_Gujarati & Literature
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy