SearchBrowseAboutContactDonate
Page Preview
Page 286
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ( २७ ) सुहपासो अ सुपासो, गम्भे माऊइ तणुसुपासत्ता ७। सिअलेसो चंदपहो, ससिपहझयपाणडोहलओ ८॥१११॥ शुभपार्श्वश्वसुपार्थो-गर्भे मातुस्तनोः सुपार्श्वत्वात् । ७ । सितलेश्यश्चन्द्रप्रभः, शशिप्रभाध्वजपानदोहदतः ८ ॥ १११ सुहकिरिआए सुविहो, सयं पि जणणी वि गब्भकालम्मि।९। जयतावहरो सियलो, अंबाकरफाससमिअपिउदाहो १०॥११२॥ शुभक्रियया सुविधिः, स्वयमपि जनन्यपि गर्भकाले ९ । जगत्तापहरःशीतलो-ऽम्बाकरस्पर्शशमितपितृदाहः १० १११२ । सेयकरो सिज्जंसो, जणणीए देविसिजअक्कमणा । ११। सुरहरिवनहिं पुजो, पिउसमनामेण वसुपुजो १२ ॥१३॥ श्रेयस्करः श्रेयांसो-जनन्या देवोशय्याऽऽक्रमणात् ११ । सुरहरिवसुभिःपूज्यः, पितृसमनाम्ना वासुपूज्यः १२ ॥ ११३ ॥ विमलो दुहा गयमलो, गब्मे मायावि विमलबुद्धितणू। १३॥ नाणाइअणंतत्ता-गंतो शंतमणिदामसुमिणाओ।१४। ॥११४॥ विमलोद्विधा गतमलो-गर्भमाताऽपिविमलबुद्धितनुः १३ । ज्ञानाद्यनन्तत्त्वा-दनन्तोऽनन्तमणिदामस्वप्नतः १४ ॥ ११४ ॥ धम्मसहावा धम्मो, गन्भे मायावि धम्मिआ अहिअं। १५ । संतिकरणाउ संती, देसे असिवोवसमकरणा । १६ । ११५॥ For Private And Personal Use Only
SR No.008650
Book TitleSaptatishat Sthana Prakaranam Part 1
Original Sutra AuthorN/A
AuthorRuddhisagar
PublisherBuddhisagarsuri Jain Gyanmandir
Publication Year
Total Pages364
LanguageSanskrit, Gujarati
ClassificationBook_Gujarati & Literature
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy