SearchBrowseAboutContactDonate
Page Preview
Page 284
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ( २५ ) संवट्ट १ मेह २ आयं - सगा य ३ भिङ्गार ४ तालियंटा य ५ । चामर ६ - जोई ७ रक्खं ८, करेंति एवं कुमारीओ । १०२ । संवर्त्तमेघादर्शकां-श्च भृङ्गार तालवृन्तञ्च । चामरं ज्योती रक्षां कुर्वन्त्येतानि कुमार्यः ।। २ ।। १०२ ।। भुवणिंद वीस २० नंतर पहू दुतीसं च ३२ चंदसूरा दो २ । कप्पसुरिंदा दस १० इअ, हरिचउसट्ठिति जिणजम्मे ॥ १०३ ॥ भुवनेन्द्रा विंशतिर्व्यन्तर- द्वात्रिंशञ्च चन्द्रसूर्यौ द्वौ कल्पसुरेन्द्रादशेति, हरयश्चतुःषष्टिर्यन्ति जिनजन्मनि ॥ १०३ ॥ 1 पडिरूवपंचरूवं- क ठवणण्हाणंगरागपूयाई । वत्थाहरणअमयरस, - अट्ठाहियमाइ हरिकिच्चं ॥ १०४ ॥ प्रतिरूपपञ्चरूपाऽ-ङ्कस्थापनाङ्गरागपूजादि । वस्त्राभरणाऽमृतरसा - ष्टाह्निकमादि हरिकृत्यम् ॥ १०४ ॥ गोयमगुत्ता हरिवं - स संभवा नेमिसुवया दो वि । कासवगोत्ता इक्खा - गुवंसजा सेस बावीसं ॥ १०५ ॥ गौतमगोत्रौ हरिवंश - संभवौ नेमिसुत्रतौ द्वावपि । काश्यपगोत्रा ईक्ष्वाकुवंशजाः शेषा द्वाविंशतिः ॥ १०५ ॥ उसो १ अजिओ २ संभव ३, अभिनंदण ४ सुमइ ५ सुप्पह ६ सुपासो ७ । चंदपह ८ सुविहि ९ सीयल १०, सिजंसो ११ वासुपुजो अ १२ विमल १३ ॥ १०६ ॥ For Private And Personal Use Only
SR No.008650
Book TitleSaptatishat Sthana Prakaranam Part 1
Original Sutra AuthorN/A
AuthorRuddhisagar
PublisherBuddhisagarsuri Jain Gyanmandir
Publication Year
Total Pages364
LanguageSanskrit, Gujarati
ClassificationBook_Gujarati & Literature
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy