SearchBrowseAboutContactDonate
Page Preview
Page 273
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir (१४) सर्वार्थ तथा विजयं, सप्तमप्रैवेयकं द्वयोर्जयन्तम् । नवमं षष्ठं अवे-यकं ततो वैजयन्तञ्च ॥ ५४ ।। आनतप्राणताच्युत-प्राणतसहस्रारप्राणतं विजयम् । त्रिषु सर्वार्थजयन्त,-मपराजितप्राणतं चैव ॥ ५५ ॥ अपराजितप्राणतकं, प्राणतकमिमे च पूर्वभवस्वर्गाः । धर्मस्य मध्यमायु-स्तदिदं शेषाणामुत्कृष्टम् ॥ ५६ ॥ तित्तीसं १ तित्तीसं २, गुणतीसं ३ दुसु तितीस ४-५ इगतीसं ६ । अडवीसं ७ तित्तीसं ८. गुणवीसं ९ वीस १० बावीसं ११ ॥ ५७॥ वीस १२ द्वारस १३ वीसं १४, बत्तीसं १५ कमेण पंचसु तितीसं २० । वीस २१ तितीसं २२ वीसं २३, वीसयरा २४ पुवभवआउं ।। ५८ ॥ पूर्वभवायुः ॥१३॥ त्रयस्त्रिंशत्रयस्त्रिंश-देकोनत्रिंशद्वयोस्त्रयस्त्रिंशदेकत्रिंशद्अष्टाविंशतिस्त्रयस्त्रिंश-देकोनविंशतिर्विशतिविंशतिः ॥ ५७ ॥ विंशतिरष्टादशविंशति-त्रिंशत्क्रमेण पञ्चसु त्रयस्त्रिंशत् । विंशतिस्त्रयस्त्रिंशदिशति-विंशतिः सागराःपूर्वभवायुः ॥ ५८ ॥ बहुलासाढचउत्थी, १ सुद्धावइसाहतेरसी कमसो २ । फग्गुण अट्ठमि ३ वयसा-ह चउत्थि ४ सावणि य बीयाअ ५॥५९।। बहुलाषाढचतुर्थी, शुद्धा वैशाखत्रयोदशी क्रमशः । फाल्गुनाऽष्टमी वैशा-ख चतुर्थी श्रावणद्वितीया च ॥ ५९॥ माहस्सकसिण छट्ठी ६, भद्दट्टमि चित्तमासपंचमिआ ८ । फग्गुणनवमी ९ वइसा-ह छट्टि १० तहजिट्ट छट्ठीअ११॥६०॥ For Private And Personal Use Only
SR No.008650
Book TitleSaptatishat Sthana Prakaranam Part 1
Original Sutra AuthorN/A
AuthorRuddhisagar
PublisherBuddhisagarsuri Jain Gyanmandir
Publication Year
Total Pages364
LanguageSanskrit, Gujarati
ClassificationBook_Gujarati & Literature
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy