SearchBrowseAboutContactDonate
Page Preview
Page 271
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ( १२ ) नलिनीगुल्मः पद्मोत्तरश्च तथा पद्मसेनपद्मरथौ । दृढरथमेघरथावपि, सिंहावहोधनपतिश्चैव ॥ ४५ ॥ वैश्रमणः श्रीवर्मा, सिद्धार्थः सुप्रतिष्ठ आनन्दः । नन्दननामा पूर्वे, प्रथमञ्चकी नृपाः शेषाः ॥ ४६ ॥ वजसेणो १ अरिदमणो २, संतो ३ विमलवाहणोअ तहा । सीमंधर ५ पिहिआसव ६, अरिदमण ७ जुगंधरगुरू अ ८ । ४७ ॥ सवजगाणंदगुरू ९, सत्थाहो १० वज्रदत्त ११ वजनाहो १२ । तह सवगुत्तनामो १३, चित्तरहो १४ विमलवाहणओ १५ ।। ४८ ।। घणरह १६ संबर १७ तह सा-हुसंवरो १८ तह य होइ वरधम्मो १९ । तह य सुनंदो २० नंदो २१, अइजस २२ दामोअरो अ २३ पुट्टिलओ २४ ॥ ४९ ॥ वज्रसेनोऽरिदमनः, संभ्रान्तोविमलवाहनश्च तथा । सीमन्धरः पिहिताश्रवोs - रिदमनो युगन्धरगुरुश्च ॥ ४७॥ सर्वजगदानन्दगुरुः, सस्ताघोवज्रदत्तवज्रनाभौ । तथा सर्वगुप्तनामा, चित्ररथोविमलवाहनकः ॥ ४८ ॥ घनरथः संबरस्तथा, साधुसंवरस्तथाऽस्ति वरधर्मः । तथा च सुनन्दानन्दोऽ-तियशा दामोदरश्चपोट्टिलकः ॥ ४९ ॥ पढमो १ दुवालसंगी, सेसा इकारसंगसुत्तधरा २४ । पढम १ चरमेहिं २ पुट्ठा, जिणहेऊ वीस ते अ इमे ॥ ५० ॥ For Private And Personal Use Only प्रथमोद्वादशाङ्गी, शेषा एकादशाङ्गसूत्रधराः । प्रथमचरमाभ्यां स्पृष्टा - जिनहेतवोविंशतिस्ते चेमे ॥ ५० ॥
SR No.008650
Book TitleSaptatishat Sthana Prakaranam Part 1
Original Sutra AuthorN/A
AuthorRuddhisagar
PublisherBuddhisagarsuri Jain Gyanmandir
Publication Year
Total Pages364
LanguageSanskrit, Gujarati
ClassificationBook_Gujarati & Literature
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy