SearchBrowseAboutContactDonate
Page Preview
Page 89
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org ( ७४ ) नाम्नि रूपे त्यजेन्मोहं, न दुह्यादुपकारिणे । स्वस्वातन्त्र्यं सदा रक्षेत्पारतन्त्र्यं सहेत न ॥ १४८ ॥ जगन्मान ममानं व, तत्र ध्यानं न धारयेत् । बन्धे कोऽपि न धर्मोऽस्ति, अधर्मः प्रतिबन्धने ॥ १४९ ॥ विषयेषु न वद्धा ये, जीवन्मुक्ता भवन्ति ते । सन्मानंच नाकांक्षे-द्वित्तानुसारदानवान् ॥ १५०॥ इच्छा स्वकीयाsस्ति भवस्य मूलं, तृष्णा तथाऽशा जव दुःखमूलम् करोति यो वाऽऽत्मवशां निजाशां, भूत्वा स भक्तो मम शान्तिमेति मुह्यन्ति लोकेषु न चाशया ये, स्तवेषु निन्दासु समा नवन्ति । ते योगिनः कर्मकृतो मदीयां, लीलां लभन्ते जवमुत्तरन्ति भक्तेषु मे मत्सम एव रागस्तथैव भक्ता मम भाग्यवन्तः । दोषेण युक्तोऽपि वेद दोषी, रोषेषु यो वै कुरुतेऽतिरोषम् सुदर्शने कुप्यति यश्च कोपे, मानेषु मानी प्रतिजायते यः । Acharya Shri Kailassagarsuri Gyanmandir For Private And Personal Use Only ॥ १५१ ॥ ॥ १५२ ॥ ॥ १५३ ॥
SR No.008648
Book TitleSangha Kartvyadi Praja Samaja Kartavya Granth
Original Sutra AuthorN/A
AuthorBuddhisagar
PublisherAdhyatma Gyan Prasarak Mandal
Publication Year1924
Total Pages184
LanguageSanskrit
ClassificationBook_Devnagari, Ethics, & Religion
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy