SearchBrowseAboutContactDonate
Page Preview
Page 58
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ( ४३ ) ॥ ११० ॥ पीतानि सर्वाब्धिजलानि जीवैः संभक्षिताः पार्थिवपुद्गलाश्च । आत्माऽवबोधं च विना स्वतोषं, जाता न तेषां सुखशान्त्यवासिः येऽङ्गीकरिष्यन्त्यथ जैनधर्म समेत्य ते मुक्ति मनन्तकालम् । सुखेषु वत्स्यन्ति तदत्र का दृढं मनः शाधि सुदर्शने त्वम् अनन्तकालचक्राद्धि, मुक्तो भवितुमाऽऽत्मनः । ज्ञानदर्शनचारित्रा-, ण्येव सम्यगुपासय ॥ १११ ॥ आत्माऽभिन्नस्तथानित्यो, ज्ञानानन्दस्वरूपकः । आत्मन्यस्ति स वै धर्मः कर्मभिस्स तिरोहितः॥११२ ॥ तीर्थकराणा मृषनादिकानां, सतांत्रयोविंशतिसंख्यकानाम् । आप्तश्चतुर्विंशतितीर्थकर्त्ता, अहं महावीरजिनोऽवतीर्णः मातापितृजने दिवंप्रतिगते नन्द्यादिपौराञ्जनान्, जैनं धर्ममुपादिशन्मृतिजवच्छोकापहारक्षमम् ॥ दीक्षाम्प्राप्य समेत्य केवलिदशां संस्थाप्य तीर्थ निजं, विश्वानुद्धृतवान्नसौ मम महा-वीरो विद्ध्याच्छिवम्११४ ॥ ११३ ॥ For Private And Personal Use Only ॥ १०९ ॥
SR No.008648
Book TitleSangha Kartvyadi Praja Samaja Kartavya Granth
Original Sutra AuthorN/A
AuthorBuddhisagar
PublisherAdhyatma Gyan Prasarak Mandal
Publication Year1924
Total Pages184
LanguageSanskrit
ClassificationBook_Devnagari, Ethics, & Religion
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy