________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
( १०५ ) अधिकारो गृहस्थानां, देशादीनां च रक्षणे । लक्ष्मी सत्तां च यो रक्षे-त्सुखी स्याद्व्यवहारतः॥४३७॥ दुष्टैयों दण्ड्यते नैव, भ्रान्त्या ब्रान्तो न वा नवेत् । धूर्तेश्च वञ्च्यते नैव, निर्मायी सरलैः सह ॥ ४३८॥ समाजदेशकृत्यानि, कुर्वन्सत्यं च संवदेत् । सर्वैः सार्द्धमनेदेन, वर्तते नच पापकृत् ॥ ४३९ ॥ एवं यत्र नरा नार्यो-वृद्धा युवकुमारकाः। वर्त्तते मङ्गलं तत्र, स्वातन्त्र्यं निर्भयं मनः ॥ ४४० ॥ आत्मनोगो भवेत्तत्र, न पक्षाऽपक्षता भवेत् । औदार्येण गृहावासी, कृपणो न बहुव्ययी॥ ४४१ ॥ वृद्धाज्ञा मन्यते गेहे, प्राणानैक्यार्थमर्पयेत् । भेदः स्वार्थो यतो न स्या-तत्र सौख्यनृतं गृहम् ४४२ अभियोगशमौ यत्र, मर्यादा लघुवृद्धयोः । न्यायलाजोऽस्ति सर्वेषां, क्लेशो नच कुटुम्बिनाम् ४४३ स्यात्क्षमापनमन्योऽन्यं, नोन्मादो नच शत्रुता । सत्ताधनतनुत्यागै-रैक्यं शान्तिः सुखं भवेत् ॥४४४॥ नाल्पं नो वाऽधिकं यत्र, चैकोऽन्यत्र प्रसीदति । संघे देशे गृहे सौख्यं, गुणैर्दुःखविनाशनम् ॥४४५॥ एकस्याऽन्यहिते प्राणा-आत्माऽऽनन्दो यतो महान् । यत्र योगः प्रकृत्याऽस्ति, भोगस्तत्र सुखं ततः॥४४६॥
For Private And Personal Use Only