________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
શ્રી પરમાત્મ જયોતિઃ
८३
कल्पसूत्रे केवलज्ञान पाठः
हत्थुत्तराहिं नरकत्तेणं जोग मुवागरगं झाणंतरियार वट्टमाणस्स अणंते अणुत्तरे निरावरणे कसिणे पडियुन्ने केवलवरनाण दंसणे समुप्पन्ने ॥१२०॥ तएणं समणे भगवं महावीरे अरहाजाए, जिणे केवली, सव्वन्नू, सव्वदरिसी सदेवमणु भासुरस्स लोगस्स परिआयं जाणइ पासइ, सव्वलोए सव्यजीवाणं आगई गई ठिइं चवणं उपवायं तको मणो माणसि भुत्तं कडं पडिसेवियं आवी कम्म रहोकम्पं अरहा अरहस्त भागी तंतं कालं मण वयकाय जो गे वट्टमाणाणं सव्वीवाणं सव्वभावे जाणमाणे पातमाणे विहरइ ॥१२१॥ उत्तरफाल्गुनी नक्षत्रे चंद्रेग योगं उपागते सति ध्यानस्य अन्तरे मध्यभागे वर्तमानस्य कोर्थः शुक्लध्यानं चतुर्धा पृथक्त्व वितर्क सविचारं (१) एकत्ववितर्क अविचारं (२) सूक्ष्मक्रियं अ. प्रतिपाति (३) उच्छिन्नक्रियं अनिवर्ति (४) एतेषां मध्ये आय भेदद्वये ध्याते इसर्थः, अणते, अनंतवस्तु विषये अणुत्तरे, अनुपमे निळघाए, नियाघाते भित्त्यादिरस्खलिते निरावरणे, समस्ता. वरणरहिते, कसिणे-समस्ते पडिपुण्णे, सर्वांवयवोपेते केवलवरना. णदंसणे समुप्पन्ने एवंविधे केवलवरज्ञान दर्शने समुत्पन्ने (१२०) तएणं समणे भगवं महावीरे ततो ज्ञानोत्पत्यानन्तरं श्रमणो भग वान् महावीरः । अरहा जाए, अर्हन् जातः अशोकादि प्रातिहार्य पूजा योगो जातः पुनः कीदृशः ॥ जिणे केवली सम्वन्नू सव्व दरिलो। जिनो रागद्वेष नेता केवली सर्वज्ञः सर्वदर्शी सदेवमणुआ मुरस्स लोगस्स, देव मनुनाऽसुर साहिस्य लोकस्य परियायं जाणइ पासइ, पर्यायं इत्यत्र जातावेकवचनम् ततः पर्यायान् जानाति च साक्षात् करोति तर्हि किं देव मनुजासुराणां
For Private And Personal Use Only