SearchBrowseAboutContactDonate
Page Preview
Page 156
Loading...
Download File
Download File
Page Text
________________ ShriMahavirain ApartmenaKendra www.kobatirth.org Acharya Sh Kailasageri Gyanmandi जैन सूक्त ॥७२॥ कलिकाल हेमचन्द्र सूरिकृत बचनामृतानि 密器继器端端帶紫禁晓器錄器錄器端带筛除器带带带带 काक्या पुष्टोऽपि कोकिलः ।। १७६ ॥ चतुर्थः सर्गः १ आश्रीयन्ते मृत्युकाले पक्षाभ्यामिव कीटिकाः ॥ १६० ॥२ अपथ्यान्यपि यत्नेन स्पृहयन्ति मुमूर्षवः ॥ १६१ ॥३ शिष्या गुरुणां कूपानामाहावा इव तक्रियाः ॥ १७८॥ पञ्चमः सर्गः १न स्थानव्यत्ययो जातु सामान्यस्यापि पर्षदि ॥ ८२ ॥ षष्ठः सर्गः १ आधारबुद्धधा गगनस्योत्पाद इव टिट्टिभः ॥ ३९ ॥२ दिशोऽश्नुतेऽभ्रलेशोपि पौरस्त्यानिलसङ्गमात् ॥ ४० ॥ ३ अन्यत्राप्युत्सवायैव जातोऽईन, किं पुनर्गृहे ? ।। अष्टमः सर्गः १ विहायसो महत्त्वे हि नोपमानं भवेत् परम् ।। २४ ॥ चतुर्थपर्व प्रथमः सर्गः १ प्रष्टुमर्हो न सामान्यजनो हि स्वप्रमुत्तमम् ॥ १७४ ॥२ श्रेयान् स देशो नो यत्र श्रूयन्ते दुर्जनोक्तयः ।। १०८ ॥ 聚聚聚能發聯聯發验號樂器能帶器端聚鉴器聚器發聲器樂 ॥७२॥ For Private And Personal use only
SR No.008591
Book TitleJain Sukta Sandoha
Original Sutra AuthorN/A
AuthorKailassagarsuri
PublisherKailas Kanchan Bhavsagar Shraman Sangh Seva Trust Mumbai
Publication Year
Total Pages176
LanguageSanskrit
ClassificationBook_Devnagari & Principle
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy