________________
Acharya Sinn kalaga
y anmand
जेन सूक्त ॥ ६७॥
सुभाषित रत्नखंडानि
婆婆蒙蒙茶茶婆染染整榮豪婆婆亲拳亲密缘亲密密港參密
मन्यते जनः । ३५६ क्वचिद् विद्वद्गोष्ठी, क्वचिदपि सुरामत्तकलहः । ३५७ क्वचिद् वीणावाद्य, क्वचिदपि च हाहेति रुदितम् । ३५८ किं तद्व्यं कोकिलेनोपनीत, को वा लोके गर्दभस्यापराधः । ३५९ छिरेष्वना बहुलीभवन्ति । ३६० शुक! पंजरबंधस्ते, मधुराणां गिरा फलम् । ३६१ पुष्पेषु चंपा, नगरीषु लंका, नदीषु गंगा च नृपेषु रामः । ३६२ भारं स बहते तस्य, ग्रंथस्यार्थ न वेत्ति यः । ३६३ किं न कुर्वन्ति दुर्जनाः ? । ३६४ व्याधितस्यौषधं पश्यं, नीरोगस्य किमौषधैः । ३६५ विषं भवतु वा मा वा, फणाटोपो भयंकरः । ३६६ नष्टं चैव मृतं चैव, नानुशोचंति पंडिताः । ३६७ इच्छति शती सहस्रं । ३६८ लोभः पापस्य कारणम् । ०६९ राजा कालस्य कारणम् । ३७० क्षमया किं न सिध्यति ? । ३७१ दुर्बलस्य चलं राजा । ३७२ बलं मूर्खस्य मौनित्वं । ३७३ उपकारः परो धर्मः परो मोक्षो वितृष्णता । ३७४ दुमैत्री राज्यनाशाय, सर्वनाशाय दुर्जनः। ३७५ साधूनां दर्शनं पुण्यं । ३७६ मद्यपस्य कुतः सत्यं, दया मांसाशिनः कुतः । ३७७ वनेऽपि दोषाः प्रभवन्ति रागिणां । ३७८ निवृत्तरागस्य गृहं ततो वनम् । ३७९ चिन्तामणि पातयति प्रमादात् । ३८० कन्यापितृत्वं खलु नाम कष्टम् । ३८१ न करोति यमः क्षांतिम् । ३८२ दोषाश्चापि गुगा भवन्ति हि नृणां योग्ये पदे योजिताः । ३८३ दारियं जगदपकारकमिदं केनापिदग्धं न हि । ३८४ गृह्यन्ते न विभूतिभिश्च ललना दुःशीलचित्ता यतः। ३८५ सत्याद्रज्जूयते फणी । ३८६ ये तु नंति निरर्थक परहितं ते के न जानीमहे । ३८७ सर्वमेव वृथा तस्य, यस्य शुद्धं न मानसम् । ३८८ त्यजन्ति मित्राणि धनविहीनं । ३८९ परान्नं प्राप्य दुर्बुद्धे, मा प्राणेषु दयां कुरु । ३९० त्रयः स्थानं न मुंचंति, काका कापुरुषा मृगाः । ३९१ विरोधो नैव कर्तव्यः । ३९२ देशत्यागश्च दुर्जनात् । ३९३ शास्त्रे नृपे च युवतौ च कुतः स्थिरत्वम् । ३९४ स्त्रीणां गुह्यं न वक्तव्यं, प्राणैः कंठगतैरपि । ३९५ चिन्तया नश्यते चुद्धिः, चिन्तया नश्यते वलम् । ३९६ अर्थानामर्जने दुःखमर्जितानां च रक्षणे ।
华柴柴柴柴柴柴柴柴柴柴柴柴柴柴柴柴柴柴柴柴柴柴柴
॥६॥
For Private And Personal use only