SearchBrowseAboutContactDonate
Page Preview
Page 108
Loading...
Download File
Download File
Page Text
________________ Shi Mahavir Jain Aradhana Kendra जैन सूक्त ० ॥ ४८ ॥ www.kobatirth.org. ११२ ज्ञान क्रिययोः सापेक्षता हर्यं नाणं कियाहीणं, हया अन्नाणओ किया। पासंतो पंगुलो दइढो, धावमाणो अ अंघओ ॥ १ ॥ संजोगसिद्धीइ फलं वयंति, न हु एगचक्केण रहो पयाइ । अंधोय पंगू य वणे समिद्धा, ते संपउत्ता नगरं पचिट्ठा ॥ २ ॥ आवश्यक नि० गा० १०२ आसन्न सिद्धिआण विहिपरिणामो होह उ सयकालं । बिहिवाओ अविहि भत्ती अमत्रजिअ दूरभव्त्राणं ॥ ४ ॥ तित्थयरतं संमतं खाइअं सत्तमीइ तहआए । आउं वंदणएणं बद्धं च दसारसीहेण ॥ ५ ॥ १९३ क्रिया ज्ञानी क्रियापरः शान्तो भावितात्मा जितेन्द्रियः । स्वयं तीर्णो भवाम्भोधेः परांस्तारथितुं क्षमः ॥ १ ॥ क्रियाविरहितं हन्त ! ज्ञानमात्रमनर्थकम् । गतिं विना पथज्ञोऽपि नामोति पुरमीप्सितम् ॥ २ ॥ स्वानुकूलां क्रियां काले, ज्ञानपूर्वोऽप्यपेक्षते । प्रदीपः सप्रकाशोऽपि तैलपूर्त्यादिकं यथा ॥ ३ ॥ वाभावं पुरस्कृत्य ये क्रियाव्यवहारतः । वदने कवलक्षेपं विना ते तृप्तिकाङ्क्षिणः ॥ ४ ॥ गुणवद्धमानादेर्नित्यस्मृत्या च सत्क्रिया । जातं न पातयेद्भावमजातं जनयेदपि ॥ ५ ॥ क्षायोपशमि के, भावे या क्रिया क्रियते तया । पतितस्यापि तद्भावप्रवृद्धिर्जायते पुनः ॥ ६ ॥ गुणवृद्धयै ततः कुर्यात् क्रियामस्खलनाय वा । एकं तु संयमस्थानं जिनानामवतिष्ठते ॥ ७ ॥ For Private And Personal Use Only Acharya Shri Kailassagarsuri Gyanmandir **********80489 ज्ञान क्रिपयोः सोपता ॥ ४८ ॥
SR No.008591
Book TitleJain Sukta Sandoha
Original Sutra AuthorN/A
AuthorKailassagarsuri
PublisherKailas Kanchan Bhavsagar Shraman Sangh Seva Trust Mumbai
Publication Year
Total Pages176
LanguageSanskrit
ClassificationBook_Devnagari & Principle
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy