SearchBrowseAboutContactDonate
Page Preview
Page 98
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir नडीआद. भ्रातृवालासूरालांपादिकुटुंबयुतेन स्वश्रेयोऽयं श्रीकुंथुनाथवि का० प्र० तपाश्रीरत्नशेखरसूरिपट्टे श्रीश्रीलक्ष्मीसागरसूरिश्रीसोमदेवसूरिभिः ॥ ३८३. संवत् १५८७ व० शा० १४५२ प्रवर्त्तमाने पोषवदि ६ रखौ श्रीहबतपुरे श्रीओसवंशे लघुशाखायां श्रे० हर्षाभार्या अजीपुत्री तथा स्वसुरपक्षे मं० सिंघासुतमंत्रिहापाभार्या नाकू तया स्वश्रेयोऽर्थ श्रीअजितनाथवि का० प्र० श्रीवृद्धतपापक्षे भ० श्रीधर्मरत्नसूरिपट्टे श्रीविद्यामंडनसूरिभिः ॥ __ ३८४. सं० १९२५ वर्षे आणंदवासिवायडज्ञा० श्रे०सिंघाभार्यावीरूपुत्रश्रे० राजाभ्रातृठाकुरसिंहेन भा० पाबूपुत्रमहिपादेपाला. दिकुटुंबयुतेन निजभ्रातृकुराश्रेयसे श्रीसंभवनाथचतुर्विशतिपट्टः का० प्र० श्रीसोमसुंदरसूरिसंताने श्रीलक्ष्मीसागरसूरिभिः ॥ _____३८५. सं० १६७० व० वै० सि० पंचम्यां बा० तेनबाईनाम्न्या श्रीपार्श्वनाथबिंब प्र० अंचलगच्छे श्रीविनयसेनसूरिभिः ।। ३८६. सं० १६९७ फा० शु० श्रीमालीज्ञा० फूलबाईनाम्न्या श्रीशीतलनाथवि प्र० अ० व भ. श्रीविजयदेवसूरिभिः ॥ श्रीआदिनाथजिनालय. ३८७. संवत् १५१८ वर्षे ज्येष्ठमासे शुक्लपक्षे १५ तिथौ ओसवालज्ञातीयधन्नानागोत्रे मं० बालाभा० अमरीपु० भ० जेसा हाला भं० जेसाभार्यारतनाईपु० सहसवीरडूंगराभ्यां निजपितृमातुः श्रेयसे श्रीकुंथुनाथवि कारापितं प्रतिष्ठितं श्रीबृहद्गच्छे बोकडीयाशाखायां श्रीमलयचंद्रमूरिभिः शुभं भवतु पूजकस्य । ३८८. सं. १५२१ वर्षे माघशुदि १३ गुरु श्रीश्रीमालज्ञातीय श्रे० लीवाभा०ललतादेसु० जेसिंगमा०देकू द्वि० भा० आसीभ्रा० समधर भा०श्रीयादे द्वि० भा०सहिनलदे सु० हीरावेलासेलासहितेन भ्रा० For Private And Personal Use Only
SR No.008586
Book TitleJain Dhatu Pratima Lekh Part 2
Original Sutra AuthorN/A
AuthorBuddhisagar
PublisherAdhyatma Gyan Prasarak Mandal
Publication Year
Total Pages281
LanguageGujarati
ClassificationBook_Gujarati & History
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy