SearchBrowseAboutContactDonate
Page Preview
Page 96
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir HAMAAAAAAAAAAAHRAAWha AAAAAAAAAAAAAAAA - श्रीविजयलक्ष्मीसूरिजीनी देरीना लेखो. ३७१. सं० १८१५ वर्षे चैत्रशु० १० वीरचंद भ० श्रीविजयसौभाग्यसूरीश्वरपादुकेभ्यो नमः सीनोरनगरे समस्तसंघेन का. श्रीकल्याणमस्तु शिवमस्तु ॥ ३७२. सं० १८६८ श्रावणव० १२ बुध श्रीसीनोरनामे संघप्तमस्तेन का० श्रीविनयलक्ष्मीसूरिपादुकेभ्यो नमः ॥ डभोई (दर्भावती). [भाग १ मां न आपेला लेखो ]. - ३७३. संवत् १७४५ वर्षे शाके १६१० प्रवर्तमाने मार्गशीर्षमासे शुक्लपक्षे एकादशीतिथौ त श्रीश्रीहीरविजयसूरीश्वरशिष्य उ । श्रीकल्याणविजयग । शिष्य पं। श्रीलाभविनयग। शिष्य पं । जीतविजयग । सोदर सतीर्थ्य पं। श्रीनयविजयग । शिष्यश्रीजसविनयगणीनां पादुका कारापिता प्रतिष्ठिता चेयं तचरणसेवकाय । उत्तिम] विनयगणिना । श्रीराजनगरे ॥ ३७४. सं० १८११ वर्षे शा० १९७६ माघशुदि १ शुक्र श्रीपं० श्रीकृपासौभाग्यग। पंश्रीश्रीदेवसौभाग्यग । पादुका कृता श्रीसागरगच्छे श्रीरस्तु ॥ ___ ३७९. सं० १८०८५० शा० १६७३ प्र० फालनवदि । गुरौ पं० श्री १०८ देवसौभाग्यग । शिष्य पं. रत्नसौभाग्यगणिपादुका स्थापिता श्रेयोऽस्तु श्रीसंघस्स ।। ...३७६. सं० १८३१ शा० १६९९ प्र० पोषशु० ७ रवि पं. श्री ५ रत्नविजय ५० दयाविनयगणिशिष्यपं० लक्ष्मीविनयपादुका का० ।। For Private And Personal Use Only
SR No.008586
Book TitleJain Dhatu Pratima Lekh Part 2
Original Sutra AuthorN/A
AuthorBuddhisagar
PublisherAdhyatma Gyan Prasarak Mandal
Publication Year
Total Pages281
LanguageGujarati
ClassificationBook_Gujarati & History
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy