SearchBrowseAboutContactDonate
Page Preview
Page 74
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir वडोदरा. शेठ लीलाभाई रायचंदनुं घरदहेरासर. २५०. संवत् १६३२ वर्षे माघशुदि १० बुधे अहिमदावादवास्तव्यप्राग्वाटज्ञा[ती]आ वरद्धशाषसा० हंसराजभा० हांसलदेपुत्रीरत्नाई आत्मश्रेयोऽर्थ श्रीश्रेयांसनाथविवं कारापितं श्रीतपागच्छेशश्री हीरविजयसूरिप्रतिष्ठितं ॥ शुभं ॥ २६१. संवत् १६४४ वर्षे ज्येष्ठसित १२ सोमवासरे प्राग्वाटज्ञातीयदो० जयवीरभा० कीकीसुतदो० कुअरनीकारितं श्रीमुनिसुव्रतबिब श्रीहीरविनयसूरिशि० श्रीविनयसेनसूरिभिः प्रतिष्ठितं ॥ २५२. सं० १५२५ वर्षे मार्गशु० १० प्राग्वा० मं० चांपा भा० चांपलदे पुत्र मं० साईआकेन भार्या सहिजलदे वइनलदे पुत्रहेमराज धनराजादिकुटुंबयुतेन मातृश्रेयसे श्रीअजितनाथवि का० प्र० तपागच्छेशश्रीरत्नशेखरसूरिपट्टे श्रीलक्ष्मीसागरसूरिभिः ॥ जोगीदास विठ्ठलदासनी पोळy घरदेरासर. २५३. सं० १५०१ महाशुदि १० सोमे....नो.. ....गोत्रे.... ....................पुत्र मोकल श्रीशांतिनाथविंबं का० प्र०.......................श्रीभुवितिलकसूरिभिः ॥ शेठ मोतीलाल हरखचंदनु घरदेरासर. २५४. सं. १६८३ वर्षे फा०व० ४ शनौ जंवूसरवास्तव्यव्य० प्राग्वाटज्ञातीय वोरा उदयकरणभार्यावा० उझूरिसु० वो० शांतिदासनाम्ना श्रीसुविधिनाथवि का० प्र० श्रीतपाग० भ० श्रीहीरविजयसूरिपट्टे भ० श्रीविनयसेनसूरि तत्पट्टे भ० श्रीविनयतिलकसूरिप० भ० श्रीविजयाणंदसूरिभिः ॥ .......... For Private And Personal Use Only
SR No.008586
Book TitleJain Dhatu Pratima Lekh Part 2
Original Sutra AuthorN/A
AuthorBuddhisagar
PublisherAdhyatma Gyan Prasarak Mandal
Publication Year
Total Pages281
LanguageGujarati
ClassificationBook_Gujarati & History
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy