SearchBrowseAboutContactDonate
Page Preview
Page 70
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir वडोदरा arwwnwww wwwvovannine श्रीपूर्णिमापक्षीयश्रीसाधुरत्नसूरिपट्टे श्रीसाधुसुंदरसूरीणामुपदेशेन प्रतिष्ठितं विधिना ॥ धंधूकावास्तव्यः ॥ शेठ मोतीलाल हीमचंदनु घरदेरासर. २२७. सं० १५२७ ज्येष्ठशुदि ८ सोमे श्रीश्रीमालज्ञाति. मं० गांगाभा० गंगादेसुत मं० नाथाकेन भा० नागलदेपुत्रसहसा रहीयाप्रमुखकुटुंबयुतेन मं० जिनदासश्रेयसे श्रीश्रेयांसनाविध का० प्र० श्री वृद्धतपापक्षे भट्टा० श्रीज्ञानसागरसूरिभिः बालासीणग्रामे ॥ २२८. सं० १५२८ माहवदि ५ श्रीपल्लीवालगच्छे गगउरीयागोत्रे सा० धारसीपु० चउडाभा० मचकूपु० भोलाकेन श्रीपद्मप्रभवि का० प्र० श्रीयशोदेवसूरिपट्टे श्रीनन्नसूरिभिः ।। शेठ गरबडदास वीरचंद घीयानुं घरदेहरासर. २२९. सं० १५०८ वर्षे ज्ये० शु० १३ बुधे श्रीश्रीमाल. ज्ञातीयसा० कर्मणभा० कपूरदेसुत सा० बहिदेनाम्ना भा० सोउ सु० केशवसहितेन स्वश्रेयोऽथ श्रीचंद्रप्रभमूलनायकः अंचलगच्छे श्रीजयकेशरिसूरीणामुपदेशेन कारितः प्रतिष्ठितश्च विधिना ॥ श्रीः भूयात् ॥ २३०. सं० १२९४ वर्षे वैशाख ७ शनौ प्रा० श्रे० धरणिगभार्या नागलदेसु० आ............पितृश्रेयोऽर्थ श्रीआदिनाथवित्र कारितं प्र० श्रीसूरिभिः ॥ २३१. सं० १५५८ वर्षे आषाढशुदि ८ दिने अहिमदावादवासिश्रे० जावडभार्यापूरीसुतकसाभार्यासूपारनाम्न्या स्वसुतटोकरयुतया श्रीशांतिनाथवि कारित प्रतिष्ठितं श्रीनिगमाविर्भावकश्रीइंद्रनंदिसूरिभिः।। २३२. संवत् १९२४ वर्षे वैशाखशुदि २ रवौ बोरसिद्धि For Private And Personal Use Only
SR No.008586
Book TitleJain Dhatu Pratima Lekh Part 2
Original Sutra AuthorN/A
AuthorBuddhisagar
PublisherAdhyatma Gyan Prasarak Mandal
Publication Year
Total Pages281
LanguageGujarati
ClassificationBook_Gujarati & History
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy