SearchBrowseAboutContactDonate
Page Preview
Page 39
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir जैनप्रतिमालेखसंग्रह. - - माणिक सीधर प्रमुखकुटुंबसहितेन मातुः पुण्यार्थं श्रीशान्तिनाथबिंब का० प्र० चैत्रगच्छे श्रीगुणदेवसूरिसंताने श्रीरत्न देवसूरिभिः । ३३. सं० १५१५ वर्षे ज्ये० शु० ५ प्राग्वाटश्रे० भीमा भा० भावलदे सु० लाषाकेन भा० लींची पु० वरसिंगादिकुटुंबयुतेन निज. श्रेयोऽर्थ श्रीशान्तिनाथबिंब का० प्र० तपागच्छेशश्रीमुनिसुदरसूरिपट्टे श्रीरत्नशेखरसूरिभिः गुणवाटकवास्तव्यः ।। ३४. सं० १५२४ वर्षे पोषवदि ५ सोमे श्रीश्रीमालज्ञा. श्रे० लषमण भा० लाछलदे सु० देवाईत भा० मटकू पितामहपितामहीपित्रोः श्रेयसे सु० गेभामेघाभ्यां पितृव्यसा. हयुताभ्यां श्रीसंभवनाथवित्र का० पूर्णि० भीमपल्लीयभ० श्रीपासचन्द्रसूरिपट्टे भ० श्रीजयचन्द्रसूरीणामुपदेशेन प्र० पत्तनवास्तव्यः । ३५. १६५६ व० वै० शु० ७ बुधे मोंढज्ञा० श्रीकान्हवाईनाम्न्या श्रीपार्श्वनाथबिंब का० प्र० श्रीतपगच्छे श्रीविजयसेनसूरिभिः ।। ३६. सं० १५२९ वर्षे फा० व० ३ सोमे प्राग्वाटमं० देवा भा० झबकू सु० पोपटेन भा० मानू पु० कण्हाकेन युतेन स्वश्रेयसे श्रीसुविधिनाथबिंब का० प्र० तपाश्रीलक्ष्मीसागरसूरिभिः । श्रीः । श्रीमहावीरस्वामिना देहराना लेखो ३७. सं० १५१० वर्षे द्वितीयज्येष्ठ शु० ३ दिने श्रीश्रीमाल श्रे० भूभा भा० बलीपुन्या श्रेयोर्थिन्या श्रे० जेसल भा० चारू सु० श्रे० ठाकरसी भा० रूपिणिनाभ्या सु० देवा मोरा कर्मणयुतया श्रीसंभवनाथबिंब का० प्र० श्रीतपागच्छे श्रीरत्नशेखरसूरिभिः । ३८. सं० १३८३ वर्षे माघशु० ९ रखौ श्रीश्रीमालज्ञा० पितृवीकममातवील्हणदेश्रेयसे सु० वयरसीहेन श्रीपार्श्वनाथबिंब का० प्र. हारीन()गच्छे श्रीमहेन्द्रसूरिभिः । For Private And Personal Use Only
SR No.008586
Book TitleJain Dhatu Pratima Lekh Part 2
Original Sutra AuthorN/A
AuthorBuddhisagar
PublisherAdhyatma Gyan Prasarak Mandal
Publication Year
Total Pages281
LanguageGujarati
ClassificationBook_Gujarati & History
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy