SearchBrowseAboutContactDonate
Page Preview
Page 37
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir जैनप्रतिमालेखसंग्रह AAAAAAAAAAAAVAL दरापरा. २०. सं० १३८६ वैशाखशुदि २ शनौ प्राग्वाटज्ञा० ठ० राजडमा० राजलदेवीश्रेयोऽर्थ सु० ठ० नोहणेन शान्तिनाथबिंब कारितं.... ............श्रीमेस्तुंगसूरिशाखे प्र०............प्रभसूरि । २१. सं० १५०७ फाल्गुणशु० ४ शुक्रे मुझिकपुरे श्रीश्रीमालीज्ञा० मं० जेसा भा० जासलदे सु० मं० पर्वतभा० भली पु० घुसाकेन भा० माद्रिप्रमुखयुतेन स्वपितुः श्रेयसे श्रीमुनिसुव्रतबिंब का० प्र० श्रीसूरिभिः । २२. सं० १३७० वर्षे आषाढवदि ५........ श्रीपार्श्वनाथबिंब का० प्र० श्रीसूरिभिः। २३. सं० १३४४ माघवदि ३ गुरौ श्रीनासरगनेन....... आत्मपूजार्थं श्रीशांतिनाथबिंब कारित प्र० श्रीप्रद्युम्नसूरिभिः । २४. सं० १३२३ ज्येष्ठशुदि १० पितामह............ श्रीपार्श्वनाथवि प्र० श्रीसूरिभिः । २५. सं० १३१३ माधवदि ५ सोमे श्रीनाणकीयगच्छे..... नथलामा० नयण पु० जगपाल मातृपितृश्रेयोऽथ श्रीशांतिनाथबिंब का० प्र० सिघसेनसूरिभिः । २६. सं० १५०८ ज्येष्टशुदि ७ बुधे श्रीमालवंशे लघुशाखायां मं० हीरा भा० साधु पु० मं० षोधलसुश्रावकेण भा० अकाई पु० जीवा भ्रातृहानासहितेन भगिनीराजुश्रेयसे श्रीअंचलगच्छेशनयकेसरिगुरूपदेशेन श्रीधर्मनाथबिंब का० प्र० श्रीसंघेन चिरं नंदतु । २७. सं० १५८० वर्षे वैशाखशुदि १३ शुक्रे श्रीश्रीमालज्ञा. For Private And Personal Use Only
SR No.008586
Book TitleJain Dhatu Pratima Lekh Part 2
Original Sutra AuthorN/A
AuthorBuddhisagar
PublisherAdhyatma Gyan Prasarak Mandal
Publication Year
Total Pages281
LanguageGujarati
ClassificationBook_Gujarati & History
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy