SearchBrowseAboutContactDonate
Page Preview
Page 238
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir २०६ खंभात. ती ठ० राजसीह मार्यात्रा ० राजलदे तयोः पुत्रठ० माजाप्रियाबा० नान्ही ठ० हेमराजभा ० तेजलदेयुतेन श्रीधर्मनाथवित्रं स्वश्रेयसे कारापितं प्रतिष्ठितं श्रीवृद्धतपापक्षे भट्टा० श्रीज्ञानकलससूरिभिः ॥ ११४७. संवत् १५३७ वर्षे वैशाखवदि २ सोमे श्रीश्रीमालीज्ञातीय सुगंधी मणोरभार्यारतनू सुतरसुगंधी भोजाकेन भार्या भरमादे सुरापानादि समस्त कुटुंत्रयुतेन स्वश्रेयसे श्रीसंभवनाथचतुर्विंशतिपट्टः कारितः प्रतिष्ठितः श्रीपूरिभिः ॥ ११४८. सं० १५०६ वर्षे मा० शु० १० खौ प्राग्वाटज्ञातीयमं० घ्ठ भा० देईसुतसं० हेमाकेन भा० कपूरी भ्रातृसं० मूघाभा० कमलाईसु० पूजादिकुटुंत्रयुतेन श्री अनंतनाथचिवं कारितं श्रेयोऽर्थ प्रतिष्ठितं श्रीतप गच्छनायक श्री जयचंद्रसूरि शिष्य श्री उदयनंदिसूरिभिः ॥ ११४९. संवत् १५४७ वर्षे माघशुदि १३ खौ श्रीश्रीमालीज्ञा० प० मालाभा० पूरीसु० प० हांसाकेन भा० रूपाई भ्रातृव्यप० माभूमा कबाई सु० पूंजादिकुटुंत्रयुतेन श्रीकुंथुनाथत्रिबं का० प्र० तपा पक्षे श्रीलक्ष्मीसागर सूरिपट्टे श्रीसुमतिसाधुसूरिभिः ॥ ० ११५०. संवत् १६२० वर्षे ज्येष्ठवदि ८ तथा ९ शुक्रे खंभा - यतवास्तव्यश्रीश्रीमालज्ञातीयवृद्धशाखायां संघवीदेवाभार्याबा० हीरादे राजाधिराजश्रीभानुः राजमाता श्रीसुत्रताराणी तयोः पुत्रश्रीश्रीश्रीश्रीश्रीधर्मनाथस्य त्रिं कर्मक्षयाथं कारिर्त ॥ For Private And Personal Use Only
SR No.008586
Book TitleJain Dhatu Pratima Lekh Part 2
Original Sutra AuthorN/A
AuthorBuddhisagar
PublisherAdhyatma Gyan Prasarak Mandal
Publication Year
Total Pages281
LanguageGujarati
ClassificationBook_Gujarati & History
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy