SearchBrowseAboutContactDonate
Page Preview
Page 228
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir १९६ खंभात. بومی مجرمی १०८७. सं० १४५० वर्षे माघवदि ९ सोमे तपागच्छ(!)... हरसूरिपक्षे श्रीजयतिलकसूरि उपकेशवंशे ठ० सिंहाभा० फनूसुतकर्णसिंहेन मातृपितृश्रेयोऽर्थ श्रीसंभवनाथवि० का० प्रतिष्ठितं सूरिभिः ।। १०८८. संवत् १९४१ वर्षे माहशु० ५ गुरु श्रीभावडारगच्छे श्रीश्रीमालज्ञा० सं० नाथापु०सं० जगाभार्यासं० संपू भ्रा० जयतसीपु०तेजसी भा०हर्षाईपु०स्वश्रेयसे स्वपु० श्रीसुमतिनाथवि का श्रीजिनदेवसूरिपट्टे प्र० श्रीभावदेवसूरिभिः श्रीस्तंभतीर्थे ॥ १०८९. सं० १५१९ वर्षे वैशाखबदि ११ शुक्रे वायडज्ञातीयमं० भीमाभार्यारासुतवाजाभा० संपूरीसुतगोइआकेन स्वश्रेयसे श्रीधर्मनाथादिपंचतीर्थी आगमगच्छे श्रीहेमरत्नसूरिगुरूपदेशेन कारिता प्रतिष्ठापिता च दीकावाटकवास्तव्यः । १०९०. सं० १५१२ वर्षे वै० शुदि १० गुरू उपकेशज्ञा० मंडोवरागोत्रे सा० जगसीहपुत्रसा० नगराप्रभार्यालूणश्रीपुत्रहलावरपालथिरियाश्रीराजैः मातुः पुण्यार्थे श्रीआदिनाथवि० का० प्र० श्रीधर्मघोषग० श्रीविनयचंदसूरिपट्टे श्रीसाधुरत्नसूरिभिः ॥ १०९१. सं० १९२३ वर्षे वैशाखशु० ३ वीरपुरवास्तव्य नीमाज्ञातीयश्रे० तेजाभा०लाडीपुत्रश्रे० सादाकेन भार्यामंदोदरिपुत्रप्रभा.... टचापानींपादिकुटुंबयतेन श्रीनमिनाथवि कारितं प्रतिष्ठितं तपाश्रीलक्ष्मीसागरसूरिभिः ॥ १०९२. सं० १३११ वर्षे वैशाखशुदि ३ सोमे श्रे० महिपालमा माल्हणिदेवितच्चसापई(१)श्रेयोऽथ सुतवीरमेन श्रीमहावीरविंद कारापितं ॥ १०९३. सं० १३८२ वैशाखशु० १४ गुरौ श्रीब्रह्माणगच्छे माता For Private And Personal Use Only
SR No.008586
Book TitleJain Dhatu Pratima Lekh Part 2
Original Sutra AuthorN/A
AuthorBuddhisagar
PublisherAdhyatma Gyan Prasarak Mandal
Publication Year
Total Pages281
LanguageGujarati
ClassificationBook_Gujarati & History
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy