SearchBrowseAboutContactDonate
Page Preview
Page 225
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir जैनप्रतिमालेखसंग्रह. १०७१. सं० १९३१ वर्षे वैशाखशुदि ३ शनौ श्रीश्रीमा० व्यव०देपाभा० कर्मणिपुत्रमाणिकभा० माणिकिदेसहितेन स्वश्रेयोऽर्थ श्रीसुपतिनाथवित्र कारा० प्र० श्रीनागेंद्रगच्छे श्रीकमलचंद्रसूरीणां पट्टे श्रीहेमरत्न सूरिभिः ॥ १०७२. संवत् १५२० वर्षे मार्ग.शुदि ९ शनौ श्रीओएसवंशे सा० अदाभा० हीरूपुत्रसा० हांसासुश्रावकेण भा० करमाईपुत्रसाह सहिसकिरण द्वितीयभार्याकपूराईसहितेन स्वश्रेयसे श्रीअंचलगच्छाधिरान श्रीनयकेसरिसूरीणामुपदेशेन श्रीश्रेयांसनाथवि कारितं प्रतिष्ठितं श्रीसंघेन श्रीस्तंभतीर्थे ॥ १०७३. सं० १३ (८) ५३ (१) वै० व० ११ वौ श्रीचंद्रगच्छे पितृव्यनरपति पितृवालनुश्रेयसे........तेन श्रीपार्श्वनाथः कारितः .........श्रीगुणाकरसूरिभिः प्रतिष्ठितः ॥ १०७४. सं० १५२३ वर्षे वै० ५० ५ गुरौ आनंदग्रामे वायडज्ञातीयश्रे० सादाभा० सुहवदेपुत्रश्रे० भादाभा० कुअरिपुत्रमं० भोजाकेन भार्याटबकूभ्रातृश्रे० जूठामा० रत्नादेश्रे० वरसाभा० बनादे. पुत्रपूजादाऊआशाणादिकुटुंबयुतेन श्रीमुनिसुव्रतस्वामिचतुर्विशतिपट्टः का. रितः प्र० तपाश्रीसोमसुंदरसूरिसंताने श्रीलक्ष्मीसागरसूरिभिः श्रीरस्तु ॥ १०७५. सं० १५२५ वर्षे वैशाखशुदि ६ सोमे ओसवालज्ञातीयमंडोवरागोत्रे सा० नाथाभार्यानागलदेपुत्रसा० वीरपालसा० पासवीरसा० वीरपालभार्याविमलादेपुत्रसा० मयणपालेन भ्रातृवस्ताश्रेयसे श्रीपार्श्वनाथवि कारितं प्र० श्रीधर्मघोषगच्छे श्रीविनयचंद्रसूरिपट्टे श्रीसाधुरत्नसूरिभिः ॥ १०७६. सं० १४०० वर्षे वैशाखशुदि ३ उपकेशवंशे चीच. टगोत्रे संघपतिसा० देसलात्मनसा० सहनपालभार्याननणदेव्या संथ. 25 For Private And Personal Use Only
SR No.008586
Book TitleJain Dhatu Pratima Lekh Part 2
Original Sutra AuthorN/A
AuthorBuddhisagar
PublisherAdhyatma Gyan Prasarak Mandal
Publication Year
Total Pages281
LanguageGujarati
ClassificationBook_Gujarati & History
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy