SearchBrowseAboutContactDonate
Page Preview
Page 223
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir जेनप्रतिमालेख संग्रह. १९१ भार्यासांऊसुश्राविकया सुतश्रे० कडूआश्रे ० चीमाश्रे० चांगाप्रमुखकुटुंबसहितया आत्मनः कुटुंबस्य च श्रेयोऽर्थे श्रीअंचलपच्छेश्वरश्रीजय केसरिसूरीणामुपदेशेन श्रीसुमतिनाथबिंबं कारितं प्रतिष्ठितं श्रीसंघेन श्रीः ॥ १०६०. सं० १४१८ वर्षे वशाखशु० ३ बुधे श्रीमालज्ञातीयठ० लाडा छाडा धरणि सु० हाडा ठ० साराभा० घटीसु ० देपालश्रे० सुतसांकआकेन श्रीपार्श्वनाथर्बिनं का० प्र० पू० श्रीविद्याधरसूरीणामुपदेशेन ॥ १०६१. सं० १९८९ वर्षे वैशाखशुदि १ गुरु श्रीमाज्ञातीयश्रे० धनासुतमाधवभार्यासुहवदेसुतलषमणभार्यागौरीसुतषोना केल्हाभार्या कामसुतरणायर आत्मश्रेयोऽथ श्रीकुंथुनाथबिंबं का० प्र० श्री. ह्माणमच्छे श्रीबुद्धिसागरसूरिपट्टे श्रीविमलसूरिभिः ववाणी आवास्तव्यः || १०६२. संवत् १९१९ वर्षे ज्येष्ठशुदि १३ सोमे प्राग्वाटज्ञा व्य० परबतभा० कुतिगदे पुत्र २ हरदास तेजा हरदासभा • लीलादेपु० श्री आदिनाथर्विवं का० श्रीसंडेरगच्छे श्रीयशोभद्रसूरिसता. श्रीसालिभद्रसूरिभिः प्रतिष्ठितं श्रीविपलासावास० ॥ १०६३ संवत् १६१७ वर्षे ज्येष्ठशुदि ९ सोमे श्रीपाश्वनाथबिंबं श्रीविजयदानसरिभिः बाईदाडमदेसुतळषमणकेन कारापितं ॥ १०६४. संवत् १५१७ वर्षे माहशुदि १ शुक्रे उपकेशज्ञातौ मंडोवरागोत्रे सं० धेनुपु० महिराजपु० जमणसिंहभा०जमणदेपु० वस्ताराजाभ्यां युतेन निजपत्नीपुण्याथ श्रीशीतलनाथत्रिवं का०प्र० श्रीधर्मघोषगच्छे भ० श्रीविजयचंद्रसारपट्टे श्रीसारत्नसूरिभिः ॥ For Private And Personal Use Only
SR No.008586
Book TitleJain Dhatu Pratima Lekh Part 2
Original Sutra AuthorN/A
AuthorBuddhisagar
PublisherAdhyatma Gyan Prasarak Mandal
Publication Year
Total Pages281
LanguageGujarati
ClassificationBook_Gujarati & History
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy