SearchBrowseAboutContactDonate
Page Preview
Page 220
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir १८८ खंभात. AMMAAAAAAAAAAAAAAAAAAAAAAA हरसिंहभा०रूपाईपुत्रसा० सिंघराजभा० सिंगारदेव्यासु० महिराजमा० हषूसुतया श्रीकुंथुनाथबिंब का०प्र० तपागच्छे श्रीरत्नशेखरसूरिभिः ॥ १०४८. सं० १५०८ वर्षे वैशाखशु० ३ प्राग्वाटज्ञा० म० सूराभा० सीतादेसुतसाजणसिंहेन भा० वरजुसुतसहसकरणभा० रामतिश्रेयोऽर्थे श्रीअनंतनाथबिंब कारितं प्रतिष्ठितं तपागच्छनायकश्रीरलशेखरसूरिभिः ॥ १०४९. संवत् १५७१ वर्षे माघवदि १ सोमे वीसलनगरवास्तव्य उकेशज्ञातीयसा० रत्नामा० तारूसु०हीरानाथाकेन भा० माणिकिसारूप्रमुखकुटुंबयुतेन पितृव्यसाहदेवाभार्यालाडिकिश्रेयोऽर्थ श्रीमुनिसुव्रतस्वामिचतुर्विंशतिपट्टः कारितः प्रतिष्ठितः सुविहितगच्छे श्रीसुविहितसूरिभिः ॥ १०५०. संवत् १६२६ वर्षे फाल्गुनशुदि अष्टमीदिने विमलनाथवि कारितं श्रीश्रीमालज्ञातीयसा० साधुसुत विमलसी प्रतिष्ठित श्री हीरविनयसूरिभिः ॥ १०५१. सं० १९२९ वर्षे माघशुदि ५ रवौ श्रीश्रीमालज्ञा० सो० पांचाभा० टीबूसु० समधरभा०कूयरि द्वि० भा० कमली पितृमातृ. भ्रातृश्रेयोऽथ श्रीकुंथुनाथबिंबं का प्रतिष्ठितं पिप्पलगच्छे भ० श्रीअमरचंद्रसूरि उपदेशेन सर्वसूरिभिः कोहरनामे ॥ १०५२. सं० १९०८ चैत्रशु० ७ उकेशमहं० पातलभा० पोमादेपुत्रमं० आकाकेन भा० कपूरीपुत्रमं० कालाभा० रामतिप्रमुखकुटुंबयुतेन स्वश्रेयसे श्रीसुविधिनाथवि का० प्र० तपागच्छे श्रीसोमसुंदरसूरिशिष्यश्रीमुनिसुंदरसूरिपट्टे श्रीरत्नशेखरसूरिभिः लाडउलिग्रामे ॥ . १०५३. संवत् १६०० व० वइ० सु० २ गुरु चांपानेरवास्तव्य ओसवालज्ञातिसा० धरमापु० सा लटकण तास भार्या बा. For Private And Personal Use Only
SR No.008586
Book TitleJain Dhatu Pratima Lekh Part 2
Original Sutra AuthorN/A
AuthorBuddhisagar
PublisherAdhyatma Gyan Prasarak Mandal
Publication Year
Total Pages281
LanguageGujarati
ClassificationBook_Gujarati & History
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy