SearchBrowseAboutContactDonate
Page Preview
Page 215
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org जेनप्रतिमालेख संग्रह. सोभागिणि स्वपुण्यार्थं श्री आदिनाथविवं कारितं श्रीविजयदानसूरिभिः प्रतिष्ठितं तपागच्छे || Acharya Shri Kailassagarsuri Gyanmandir १०२०. संवत् १४८८ फा०शुदि ८ श्रीश्रीमालज्ञातीय श्रेष्ठिगोधाभार्यागंगादेपितृव्यनाथाभा० नागलदेसुतनाइया कस्य महं अभय सीहेन मातृपितु आत्मश्रेयसे श्रीशांतिनाथपंचतीर्थी कारिता प्रतिष्ठिता तपापक्षे श्रीसोमसुंदरसूरिभिः ॥ १०२१. संवत् १५२० वर्षे चैत्रवदि ८ शुक्रे उप० शीलगो० झलारिजत्तगो० सा० धरणाभा • धांधलदेसु • तोलाकेन आत्मश्रेयसे श्री सुविधिनाथविं श्रीनाणावाल० प्रति० श्रीधनेश्वरसूरिभिः || १०२२. संवत् १६७७ वर्षे मार्गशीर्षसित ५ रविवासरे स्तंभतीर्थे श्रा० नयणीनाम्न्या श्रीमुनिसुव्रतस्वामिबिंबं कारितं प्रतिष्ठितं च तपागच्छालंकारम० श्रीविजयदेवसूरिभिः || खारवाडो, श्रीमुनिसुव्रत जिनालय. महं० कुता भा०. श्रीसुमतिसूरिभिः ॥ १८३ १०२३. संवत् १३४. ..... आषाढ.............डरलीय (?) गच्छे . वासे श्रीशांतिनाथर्बित्र का० प्र० १०२४. सं० १५०४ वर्षे फा० शु० १३ शनौ प्रा० ० गोवलभा० करमादे तयोः पुत्रपांचाभा० नाथी एतैः मातृपितुः श्रीपद्मप्रभुवि कारापितं प्रति० के० सिद्धा० भट्टारि० श्रीकक्कभूरिभिः ॥ For Private And Personal Use Only १०२१. सं० १४८७ वर्षे मार्गशु० ९ शुक्रे श्रीओसवालज्ञा • पितृ० लूणा मातृवील्हणदेश्रेयसे सुतवस्ताकेन श्रीश्रेयांसबिंबं कारितं श्रीचैत्रगच्छे प्रतिष्ठितं श्रीजिनदेवसूरिभिः ॥
SR No.008586
Book TitleJain Dhatu Pratima Lekh Part 2
Original Sutra AuthorN/A
AuthorBuddhisagar
PublisherAdhyatma Gyan Prasarak Mandal
Publication Year
Total Pages281
LanguageGujarati
ClassificationBook_Gujarati & History
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy