SearchBrowseAboutContactDonate
Page Preview
Page 200
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org १६८ खंभात. ९३३. सं० १९१३ प्राग्वाटसा० लीबाभार्यासिरीपुत्रसा० जमान भा० पूरी भ्रातृलाषा पुत्र छांछाप मादियुतेन श्रीधर्मनाथवित्रं कारितं प्रतिष्ठितं तपाश्रीसोम सुंदरसूरिश्रीजय चंद्रसूरिशिष्य श्रीरत्नशेखरसूरिभिः श्री लोहिआणावास्तव्यः ॥ Acharya Shri Kailassagarsuri Gyanmandir ९३४. सं० १२०० वर्षे माघवदि १ गुरौ श्रीमालज्ञातीयपितृमहं श्रीआहुडमातृजयत लदे श्रेय से........हाभ्यां श्रीशांतिनाथबिंबं कापितं ॥ ९३५. सं० १६१७ वर्षे पोषध ० १ दिने बोरासयमा ० जगुभा० की कापुत्रसा० वस्ता पामा कारापितं श्रीसुमतिनाथबिंबं श्रीहीरविनयसूरिभिः प्रतिष्ठितं ॥ O ९३६. संवत् १९६८ वर्षे वैशाखशुदि ३ शुक्रे दिने प्राग्वाट ज्ञातीयमं० सोमाभा० मटकू पुत्र जुठाकेन भाखविल्हादेपुत्र वच्छाहर्षादिसकल कुटुंब श्रेयोऽर्थं श्रीआदिनाथबिंबं कारितं प्रतिष्ठितं श्रीहेमविमलसूरिभिश्चिरं जीयात् आचंद्रार्क नंयाद् वित्रं कर्त्ता च ॥ ९३७. सं० १५२५ वर्षे माघशु० १३ बुधे श्रीश्रीमालज्ञा० श्र० पांचाभा० पोमीसुतमं० आल्हणसिंहेन भा० जीविणिसुत हेमादिकुटुंबयुतेन पुत्रीधनीश्रेयसे श्रीसुविधिनाथबिंबं श्रीआगमगच्छे श्रीदेवरत्नसूरिगुरूपदेशेन का० प्रतिष्ठापितं च माणकुलिवास्तव्यः ॥ ९३८. सं० १४९९ वर्षे मात्रवदि ९ खौ श्रीश्रीमालज्ञातीयव्य० नरी आभा० देवपु० देपालमा० हीदेदीशांति (१) ५० माणिके पि० म० श्रीसुमतिनाथबिंबं का० नागेंद्रगच्छे प्रति० श्रीपद्मानंदसूरिभिः ॥ ९३९. सं० १९२८ वर्षे आषाढशुदि २ सोमे प्राग्वाटवंशे मं० साहूलपुत्रसा० सिवाकेन भार्यारत्नाई पुत्र श्रीराजगेईयादि For Private And Personal Use Only
SR No.008586
Book TitleJain Dhatu Pratima Lekh Part 2
Original Sutra AuthorN/A
AuthorBuddhisagar
PublisherAdhyatma Gyan Prasarak Mandal
Publication Year
Total Pages281
LanguageGujarati
ClassificationBook_Gujarati & History
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy