SearchBrowseAboutContactDonate
Page Preview
Page 195
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org जेनप्रतिमालेख संग्रह. १६३ गच्छे श्रीश्रीमालज्ञातीयश्रे० चांपाभार्या चांपलदेसु० देल्हाभार्या देवलदेवानरकेन स्वपित्रोः श्रेयोऽर्थं श्रीविमलनाथबिंबं प्र० श्री विमलसूरिप०श्री बुद्धिसागरसूरिभिः राणपुरवास्तव्यः ॥ Acharya Shri Kailassagarsuri Gyanmandir ९०१. सं० १९२३ वर्षे वै वदि ४ गुरु श्रीब्रह्म (गच्छे श्रीश्रीमालज्ञा० महं. सामसीभार्या अरघादेसुतनवा भार्यानामलदे मातृपितृश्रेयोऽर्य श्रीश्रेयांसनाथर्बिवं कारापितं पंचतीर्थी प्रतिष्ठितं श्रीवीर- सूरिभिः हमीरपुरे ॥ 19 भयrपाडो, श्रीमल्लिनाथजिनालय. ९०२. सं० ११६८ वर्षे वै० शु० ७ गुरौ गंधारवा० स० हरपतिमा रहीनामन्या पु० सं० धरणाभा० रूपादेपु० श्रीवच्छसदयवच्छयुतया स्वश्रेयसे श्रीशांतिनाथबिंबं का० प्रतिष्ठितं तपागच्छे श्रीहे - मविमलसूरिभिः || ९०३. संवत् १९७३ वर्षे फागणशुदि २ खौ श्रीश्रीवंशे मं० वीरासुतमं० सिंहराजभार्यामटकीपुत्रसा० हंसराजसु श्रावकेण भार्या - इंद्राणीपुत्रसा० जसराजसा०शांतिदाससहितेन निजमातुः पुण्यार्थं श्रीविधिगणे श्रीसुविहितसूरीणामुपदेशेन श्री आदिनाथबिंबं कारितं प्रतिश्चितं श्रीसंघेन श्रीस्तंभतीर्थे ॥ ९०४. सं० १५४३ वर्षे शाके १४८८ प्र० मार्गशिरखदि २ दिने ओसवालज्ञातीयटालीयागोत्रे सा०माला पितापुण्यार्थे श्रीसुमतिनाथर्विं कारापितं प्र० श्रीधर्मघोषगच्छे श्रीपुण्यवर्द्धनसूरिभिः ॥ ९०१. संवत् १५४८ वर्षे वैशाखवदि १० सोमे श्री सूरवा - स्तन्यश्री ओसवंशे संघवीवीरा भार्या हीरादेसु० पाताभार्या कत्थाई भ्रातृगो For Private And Personal Use Only
SR No.008586
Book TitleJain Dhatu Pratima Lekh Part 2
Original Sutra AuthorN/A
AuthorBuddhisagar
PublisherAdhyatma Gyan Prasarak Mandal
Publication Year
Total Pages281
LanguageGujarati
ClassificationBook_Gujarati & History
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy