SearchBrowseAboutContactDonate
Page Preview
Page 188
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir बभात. लाडवाडो, श्रीअभिनंदनजिनालय. ८५९. संवत् १६७७ वर्षे कार्तिकामित ६ वी स्तंमतीथे मोढज्ञातीयहानाश्राविक्रया अनंतनाथविध स्वप्रतिष्ठायां प्रतिधारितमतिष्ठितं तपागच्छे भट्टारकपुरंदरश्रीविनयदेवसूरिभिः ॥ ८६०. पातसाही ४१ फा० शु० ८ ओसवालवृद्धशा० साह जगपालमार्या बाई रूपाई कारितं श्रीशांतिविबं प्र० तपाश्रीविजयसेनसूरिभिः १६५३ ॥ ८६१. संवत् १५१५ वर्षे फागुणशुदि १२ बुधे श्रीकोरंटगच्छे उपकेशज्ञातीयसाहधर्मसीभार्याधर्मादेपुत्रश्रेष्ठिधाराश्रेष्ठिलाइआ श्रे० लाइआकेन भ्रातृवलाश्रेयोऽर्थ श्रीसंभवनाथवि कारितं प्रति श्रीसोमदेवसूरिभिः ॥ भोयरापाडो, श्रीनवखण्डापार्श्वनाथजिनालय. ८३२. सं० १५१७ वर्षे माघशु०१० सोमे बोरसिद्धिवास्तव्य श्रीश्रीमालीज्ञातीयठ० मणोरसीभा०शाणीसुतामनीनाम्न्या श्रीपार्श्वनाधबिंब कारितं प्रतिष्ठितं वृद्धतपापक्षे श्रीरत्नसिंहसूरिभिः ॥ ८१३. सं० १५१८ वर्षे फागुणवदि १. सोमे चंडालियागोत्रे उपकेशज्ञातीयसाहगुणीआभा० भोलीनाम्न्या पुत्रकमलाभोजासहितया स्वश्रेयसे श्रीनमिनाथचतुर्विशतिपट्टः कारितः प्रतिष्ठितः श्रीमलधारिंगच्छे श्रीविद्यासागरसूरिपट्टे भट्टारकश्रीगुणसुंदरसूरिभिः ।। ८६४. संवत् १६७७ वर्षे कार्तिकासितप्रतिपदनंतरद्वितीयायां बुधवासरे स्तंमतीर्थे उ ज्ञातीयसा० चय(?)भा०वीरगाईनाम्न्या श्रीसुमतिनाथविध का० प्र० तपागच्छभ० श्रीविजयसेनसूरिपट्टालंकारभट्टारक श्रीविजयदेवसूरिभिः ॥ For Private And Personal Use Only
SR No.008586
Book TitleJain Dhatu Pratima Lekh Part 2
Original Sutra AuthorN/A
AuthorBuddhisagar
PublisherAdhyatma Gyan Prasarak Mandal
Publication Year
Total Pages281
LanguageGujarati
ClassificationBook_Gujarati & History
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy