SearchBrowseAboutContactDonate
Page Preview
Page 185
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir जैनप्रतिमालेखसंग्रह. १५३ ८४१. सं० १९६३ वर्षे पैशापशु० ६ शनौ श्रीस्तं मतीर्थका० श्रीऊकेशज्ञा० सो० जिणी आभार्या माचीसुतसो० जईतभार्या जई तलदेनाम्न्या पुत्रजयवंतादियुतया श्रीवासुपूज्यबिंबं का० प्रति० श्रीतपागच्छे श्री हेमविमलसूरिभिः ॥ ८४२. सं० १९०८ वर्षे चैत्रशुदि १३ खौ प्राग्वाटज्ञातीय श्रे० पंत्रामा० अहविदेपु० अमरसी भ्रा० कमलसीभा० चमकूपु० देवाकेन भा० देल्हागदेसहितेन स्वपूर्वजश्रेयोऽर्य श्रीविमलनाथविनं कारितं प्रतिष्ठितं आगमगच्छे भट्टारकश्री सिंहदत्तमूरिभिः ॥ ८४३. सं० १९२४ वै० व० ७ प्रा० व्य० नारदमा ० करमीसु० व्य० लाईया भ्रा० कूंरपालेन भा० मरगदिपु० सुरदास वर्द्धमानादिकुटुंब तेन निजश्रेयसे श्रीपद्मप्रभबिंबं कारितं प्र० श्रीतपागच्छाधिराजश्रीरत्नशेखरसूरिपट्टे श्रीलक्ष्मीसागरसूरिराजैः श्रीकालूपुरनगरे || ८४४. सं० १९११ मात्रशु० ४ चांगपद्रवासिऊ केशमं ० सखणसुतमं० राममा० लाढीसुतलुपाकेन भ्रा० चांपाभा० चमकू कीला सुत भपाहानाहराजादिकुटुंबयुतेन स्वश्रेयसे श्रीशांतिनाथबिंबं का० प्र० तपाश्रीमुनिसुंदरसूरिपट्टे श्रीरत्नशेखरसूरिभिः || O ० ८४१. सं० १५३४ वर्षे माघशुदि १० दिने ऊकेशसा० मकामा माल्हणदेव्या सुतसा पहापासामदे धर्मण पौत्रसुंटा समरा बच्छा प्रपौत्रसिंघदत्तादिकुटुंत्रयुतया श्री शीतलबिंबं का० प्र० तपागच्छे श्रीरत्नशेखरसूरिपट्टे श्रीलक्ष्मीसागरसूरिभिः वीसलनगरे || ८४६. सं० १९३१ वर्षे माहशुदि १० सोमे श्रीश्रीमाळ मंत्रिमहामा० माणिकदेसु० सहिताभार्या बडी स्वभर्त्तारनिमित्तं आत्मश्रेयोऽर्थ श्रीजीवितस्वामिश्रीविमलनाथर्बिनं कारितं प्रति० पिप्पलगच्छे त्रिभ० श्रीधर्म्मसागरसूरिभिः || 20 For Private And Personal Use Only
SR No.008586
Book TitleJain Dhatu Pratima Lekh Part 2
Original Sutra AuthorN/A
AuthorBuddhisagar
PublisherAdhyatma Gyan Prasarak Mandal
Publication Year
Total Pages281
LanguageGujarati
ClassificationBook_Gujarati & History
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy