SearchBrowseAboutContactDonate
Page Preview
Page 182
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra १५० www.kobatirth.org खंभात. Acharya Shri Kailassagarsuri Gyanmandir चोकसीपोळ, श्रीमनमोहनपार्श्वनाथ जिनालय. ८२१. संवत् १३८८ वैशाखवदि ६ शुक्रे पं० खेताश्रेयोऽयं मं० राणाकेन श्रीपार्श्वनाथप्रतिमा कारिता || ८२२. सं० १५१९ वर्षे वैशाखवदि ११ शुक्रे श्रीश्रीमालज्ञा० व्य० निरूआभा० शाणीसु० व्य० भोजाभा० फालुसु० ठाईआकेन स्वकुटुंबयुतेन पितृमातृश्रेयसे श्रीधर्मनाथबिंबं पू० श्रीपुण्यरत्नसूरीणामुप० कारितं प्रति० विधिना शेपपुरग्रामे || ८२३. सं० १३१४ वैशाखवदि १३ श्रीनागेंद्रगच्छे श्रीपननू ( पज्जुन) सूरि संताने श्रे० जालासुतश्रे० आल्हणेन श्रेयसे श्रीआदिनाथविं कारापितं ॥ ८२४. सं० १९२० वर्षे वैशाखवदि ७ शनौ श्रीश्रीमालज्ञातीयदो० हीराभा० हरषूकेन स्वभर्तृश्रेयोऽर्थं श्रीसंभवनाथर्विवं कारितं प्रतिष्ठितं आगममच्छे श्रीआणंदप्रभरि उपदेशेन श्रीगुणरत्नसूरिभिः बजाणावास्तव्यः ॥ ८२५. सं० १४९९ वर्षे फागुणव० २ उपकेश० सुचिंतीगोत्रे सा०वीराभा० भाउलदेपु० देवाभा० कउतिगदेयुतेन श्रीविमलनाथ बिंब का० प्र० उपकेशगच्छे ककुदाचार्य ० श्रीकक्कसूरिभिः || चोकसीपोळ, श्रीमहावीर जिनालय. श्रीश्रीमाल - ८२६. संवत् १९८१ वर्षे मात्रवदि १० शुक्रे ज्ञातीय वृद्धशाखीयम ० झालाभा० सपीसु० म०कडूआभा० कामलदेसु टोकरनाकर कुटुंबयुतेन श्रीमन्निगमप्रभावकार मगुरुश्री आणंदसागरसूरिभिः श्रीशांतिनाथविनं कारितं प्रतिष्ठितं राइधानपुरवास्तव्यः ॥ For Private And Personal Use Only O
SR No.008586
Book TitleJain Dhatu Pratima Lekh Part 2
Original Sutra AuthorN/A
AuthorBuddhisagar
PublisherAdhyatma Gyan Prasarak Mandal
Publication Year
Total Pages281
LanguageGujarati
ClassificationBook_Gujarati & History
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy