SearchBrowseAboutContactDonate
Page Preview
Page 167
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir जैन प्रतिमालेख संग्रह. १३५ धसूरिमूर्तिः प्रतिष्ठिता कारिता... रामसिंहसुताभ्यां सा० नोहाकर्मण श्रावकाभ्यां स्वमातृराईमई श्रेयोऽर्थं ॥ ( पाषाणमूर्ति ) | ७३५. संवत् १३१५ वर्षे वैशाखशुदि ११ खावद्येह स्तंभतीर्थे थारापद्रीयगच्छे श्रीऊदावसहिकायां श्रीमत्पत्तन वास्तव्यश्रीश्रीमालज्ञातीय महं० श्रीआंबूसुतमहं० श्रीयशोराजांगजमहं० श्रीपृथ्वीपालप्रसुतमहं ० श्रीऊदामहं० श्रीउदयमतिकुक्षिसं .... महं० श्रीदेव सिंहस्य भार्यया महं० श्री श्रिया देव्या स्वश्रेयोऽयं भविष्यचतुर्विंशतिजिनप्रतिमाः कारिताः प्रतिष्ठिताः श्रीविजयसिंहसूरिभिः ॥ श्रीपद्मनाभ ॥ १ ॥ ७३६. संवत् १६४४ वर्षे ज्येष्ठशुदि १२ सोमे श्रीश्रीमालज्ञातीयसीद्धवजीभार्याठकराणी पुत्रीजीवाइ श्रीपार्श्वनाथबिंबं कारितं श्रीतपागच्छे जगद्गुरुबिरुदधारक श्रीहीर विजयसूरिपट्टालंकार आचार्यश्रीविजयसेनसूरिभिः || ७३७. संवत् १५३७ वर्षे वैशाखशुद्धि १० सोमे गंधार - वास्तव्यश्रीश्रीमालज्ञातीयठ ० महिराजभा० सुतठ० सहसाभा० वाल्हीठ ० सालिगभा० आसीठ० श्रीराजभा० हंसाईठ० सहिसासुत धनदत्तमा० हर्षाई एतैरात्मश्रेयोऽयं श्रीशांतिनाथत्रिवं कारापितं प्रतिष्ठितं श्री वृद्धतपापक्षे श्री विजयरत्नसूरिभिः || ७३८. सं० १६१३ वर्षे वैशा० शु० १३ खौ प्राग्वाटज्ञातीयदो० श्रीझालणभा० कमलीसुतदो० कान्हा जीमा आत्मश्रेयसे श्रीमुनिसुव्रतनाथविं कारापितं तपगच्छनायक श्रीविजयदानसूरीश्वर विजयराज्ये आचार्यश्रीहीर विजयसूरियुवराज्ये शिष्यपंडितधर्मविमलगणिना प्रतिष्ठितं नंदरबारनगरे || ७३९. सं० १९०५ वर्षे पौषशुदि १५ दिने उकेशवंशे सा० सुधर्मभा० सलषणदे सुतसा • बलाकेन भा० चंपाईसु० सहसकरणश्रीकरणादि For Private And Personal Use Only
SR No.008586
Book TitleJain Dhatu Pratima Lekh Part 2
Original Sutra AuthorN/A
AuthorBuddhisagar
PublisherAdhyatma Gyan Prasarak Mandal
Publication Year
Total Pages281
LanguageGujarati
ClassificationBook_Gujarati & History
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy