SearchBrowseAboutContactDonate
Page Preview
Page 161
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir जैनप्रतिमालेखसंग्रह. ज्ञातीयमंत्रिमाईआभार्यामाल्हणदेसुतधाराकेन श्रेयसे श्रीशीतलनाथबिंब कारितं प्रतिष्ठितं पिप्पलगच्छे श्रीगुणरत्नसूरिभिः षापडीग्रामे ॥ ७० १. संवत् १५१३ वर्षे वैशाखवदि ४ शुक्रे वायडज्ञातीय व्य० ठाकुरसीभार्यावीरूसुतनरवदेन भा० रूदी तया सुतमूलाराईआसहितेन मातृपितृश्रेयसे श्रीश्रेयांसनाथविवं कारितं प्रतिष्ठितं वृद्धतपापक्षे भ० श्रीजिनरत्नसूरिभिः ।। ७०२. सं० १३३१(२) वर्षे वैशाखशुदि ३ रखौ डीसा(दाभा)वालज्ञातीयश्रे० पूवडभा० पाचूपुण्यवृद्धयर्थं पुत्र....तेन श्रीपार्श्वनाथबिंब कारितं श्रीचांद्रगच्छीयश्री....सूरिशिष्यश्रीरत्नप्रभसूरिभिः प्रतिष्ठितं ॥ ७०३. संवत् १४८८ वर्षे वैशाखशुदि १३ रखौ श्रीबुद्धगोत्रे श्रीहुंबडज्ञातीयव० नरसिंहभार्याबा० जामू तया श्रे०देवडमार्यादेवलदे ] पुत्रठ. हीराठ०वईराठ० पेथाकेन श्रीआदिनाथ[विव] कारापितं स्वश्रेयसे प्रतिष्ठितं श्रीवृद्धतपापक्षे भट्टा० श्रीज्ञानकलससूरिभिः शुभं भवतु ॥ ___७०४. संत् १५७९ वर्षे फागुणशुदि ८ सोमे श्रीश्रीमालज्ञातीयमं० पाल्हासुतमं० मांडणमा० माणिकदेसुतनरपाल जेसंगकेन भा० जसमादे भ्रातृव्यजीवासहितेन मातृपितृपूर्वजश्रेयोऽर्थ आत्मश्रेयसे श्रीकुंथुनाथचतुर्विंशतिपट्टः कारापितः प्रतिष्ठितः श्रीब्रह्माणगच्छे श्रीमुनिचंद्रसूरिपट्टे पूज्यश्रीवीरसूरिभिः संषीसरग्रामवास्तव्यः ॥ ७०५. सं० १५३५ पौषवदि १३ बुधे उपकेशज्ञातीय असुभगोत्रे साहनयणाभा० लषमादे द्वि० गांगीसुतसाहभुणाभा० जयकूभ्रातृवेला साहमांडा श्रीशांतिनाथवि कारापितं श्रीज्ञानकीयगच्छे प्र० श्रीधनेश्वरसूरिभिः ॥ ७०६. संवत् १५४६ वर्षे माघशुदि १३ दिने प्राग्वाटज्ञातीयव्य० कर्माभार्याधर्मणिपुतव्यः सुभगिरेण भार्या शरीयादेपु० 17 For Private And Personal Use Only
SR No.008586
Book TitleJain Dhatu Pratima Lekh Part 2
Original Sutra AuthorN/A
AuthorBuddhisagar
PublisherAdhyatma Gyan Prasarak Mandal
Publication Year
Total Pages281
LanguageGujarati
ClassificationBook_Gujarati & History
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy