SearchBrowseAboutContactDonate
Page Preview
Page 149
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir जैनप्रतिमालेखसंग्रह. ravivarma लाडूआश्रीमालीज्ञातीयश्रे० भादाभा० भोलीसु० श्रे० देपालकेन भा० जीवासु० श्रे० ठाईआ वीराहीरामहीआदिस्वकुटुंबश्रेयोऽर्थ श्रीविमलनाथबिंब का० प्र० श्रीहेमविमलसूरिभिः श्री ॥ ६३५. सं० १४३२ फा० शुदि २ शुक्रे उपकेशज्ञातौ चेचटगोत्रे वेशटशाखायां सं० देसलसंताने सं० समरसिंहसु० सा० डुंगरसिंह भा० डूलहदेव्या सु० समरसिंहश्रे० श्रीआदिनाथबिंब का०प्र० ककुदाचार्यसंताने श्रीदेवगुप्तसूरिभिः । ६३६. सं० १३८० माघशुदि ६ सोमे श्रीभावडारगच्छे उकेशज्ञातीयश्रे० कालूभार्याचांचीसुतेन भ्रातृझांझणलालतीडाकालाश्रेयसे मातृपित्रोश्च श्रीशांतिनाथप्रभृतिपंचतीर्थी सा० घांगाकेन कारिता प्रतिष्ठिता श्रीजिनदेवसूरिभिः ॥ मांडवीपोळ, श्रीमुनिसुव्रतस्वामिजिनालय. ६३७. संवत् १५१२ फागुणशुदि ८ शनौ श्रीमालज्ञातीय मं० नरूआभार्यावाछीपुत्रकूरणा मं०..नणसीप्रमुखस्वकुटुंबसहितेन मं० पेथासुश्रावकेण भार्या वीरूसंजितेन च निजश्रेयसे श्रीअंचलगच्छे श्रीजयकेसरिसूरीणामुपदेशेन श्रीश्रेयांसनाथवि कारितं प्रतिष्ठितं संघेन ॥ ६३८. संवत् १९५७ वर्षे ज्येष्ठशुदि ३ गुरौ श्रीस्तंभतीर्थे श्रीगूर्जरवंशे मं० वदामा० राणीपुत्रमं० महिराजमार्यासंपूरीपु० मं० वंकासुश्रावकेण भा०हीराईलघुभ्रातृमंत्रिप्सहसाभा० सहजलदेप्रमुखसमस्तकुटुंबसहितेन स्वश्रेयसे श्रीमदंचलगच्छेशश्रीसिद्धांतसागरसूरीणामुपदेशेन श्रीसुविधिनाथबिंब कारितं प्रतिष्ठितं श्रीसंघेन ॥ ६३९. संवत् १६०४ वर्षे वैशाखवदि ७ सोमे श्रीस्तंभतीर्थे For Private And Personal Use Only
SR No.008586
Book TitleJain Dhatu Pratima Lekh Part 2
Original Sutra AuthorN/A
AuthorBuddhisagar
PublisherAdhyatma Gyan Prasarak Mandal
Publication Year
Total Pages281
LanguageGujarati
ClassificationBook_Gujarati & History
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy