SearchBrowseAboutContactDonate
Page Preview
Page 132
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir १०० 'खभात. श्रे० घेतामा० घेतलदेसु० पांचाकेन पितृमातृभ्रातृपासापरबतघूलाश्रेयोऽर्थ श्रीसंभवनाथबिंब का० प्र० श्रीपिप्पलगच्छे श्रीश्रीउदयदेवसूरिभिः ॥ ५३७. संवत् १९०७ वर्षे माघशु० १३ शुक्रे श्रीश्रीमालज्ञातीयश्रे० जाल्हाभार्या वाऊनाम्न्या तया भर्तुः श्रेयसे श्रीश्रेयांसनाथवि आगमगच्छे श्रीहेमरत्नसूरिगुरूणामुपदेशेन कारित प्रतिष्ठितं कारीयाणीवास्तव्यः ॥ ५३८. सं० १९१३ वर्षे माधवदि २ शुक्रे श्रीश्रीमालज्ञातीय गां० देवराजमा० देवलदेसु० गां० गहिगाकेन मा० गुरदेसु० युगपालसहितेन पितृमातृश्रेयसे श्रीधर्मनाथबिंब का०प्र० तपागच्छे श्रीरत्नसिंहसूरिभिः रजोडाग्रामे ॥ ५३९. संवत् १६४४ वर्षे ज्येष्ठशुदि १२ सोमे श्रीगंधारवास्तव्यश्रीश्रीमालज्ञातीयवृद्धशाखायां परी० जसीआमा० जसमदेसु० परी० राजीआभा० ललनादेकारितं श्रीसुमतिनाथबिंब प्रतिष्ठितं च श्रीतपागच्छाधिराजजगद्गुरुबिरुदधारिविजयमानश्रीश्रीहीरविजयसूरिपद्यालंकारश्रीविनयसेनसूरिभिः शुभं भवतु ॥ ५४०. सं० १५१९ वर्षे वैशाखवदि ११ शुक्रे ओसवालज्ञातीयसं० चापापु० सं० सारंगपु० सं० आसधरभा० वीरूपु० संघवी गाइआमार्याबाईमाणिकदेव्या श्रीसुविधिनाथबिंब कारितं प्रतिष्ठित श्रीसंडेरगच्छे भ० श्रीशांतिसूरिपट्टे श्रीश्रीईश्वरसूरिभिः ॥ ५४१. सं० १४२२ वैशाखसु. ११ बुधे श्रीउपकेशग.... .....................प्र. श्रीककुदाचार्यसंताने श्रीदेवगुप्तसूरिभिः ॥ ५४२. सं० १५२५ वर्षे आसाढशुदि....आणंदग्रामवासिवायडज्ञातिने गोवलमा० माल्हणदे कउतिगदे पुत्र देवदासपुत्रजना हरषा For Private And Personal Use Only
SR No.008586
Book TitleJain Dhatu Pratima Lekh Part 2
Original Sutra AuthorN/A
AuthorBuddhisagar
PublisherAdhyatma Gyan Prasarak Mandal
Publication Year
Total Pages281
LanguageGujarati
ClassificationBook_Gujarati & History
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy