SearchBrowseAboutContactDonate
Page Preview
Page 116
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra بن www.kobatirth.org मातर. ४८३. सं० १४५९ वर्षे माघशुदि १२ खौ श्रीमालज्ञातीयठ० गोराभा० जयतिलदेपितृगोवलमातृललतादेभ्रातृसिंघा श्रेयोऽयं सूराकेन श्रीशांतिनाथपंचतीर्थी कारिता प्र० श्री पूर्णिमापक्षीयश्रीपासचंद्रसूरीणामु० ॥ Acharya Shri Kailassagarsuri Gyanmandir ४८४. संवत् १५६१ वर्षे ज्येष्ठशुदि ९ दिने श्रीमालवंशे फोफलियागोत्रे सं० लाषाभार्यालीलादेपु० सं० जेसिंघमा० षीमाईनामन्या श्रीमुनिसुव्रतनिं कारितं प्रतिष्ठितं खरतरगच्छे श्रीजिनहंससूरिभिः ॥ ४८५. सं० १९०१ वर्षे ज्येष्ठवदि १२ ओ० पीपाडा गोत्रे सा० सूमणपु० कमलभा० कील्हणदेपु० सा० केलाकेन श्रीधर्मनाथनिबं का० प्र० श्रीपल्लिकीयगच्छे श्रीशांतिसूरिपट्टे श्रीयशोदेवसूरिभिः ॥ ४८६. सं० १३७९ वर्षे फागणशु० ८ सोमे कापडवाणिज्ये श्रीगुर्जरज्ञातौ मातृजयतलदे विश्रयोऽर्थ ठ० साजणेन श्रीआदिनाथर्बिनं श्रीकमलप्रभसूरीणामुपदेशात् कारितं प्रतिष्ठितं च || ४८९. संवत् १ ४८७. सं० १५१९ वर्षे आसाढव० १ दिने श्रीमंत्रिदलीयश्रीभगाडगोत्रे ठ० चंदन भार्या सिंगारदेवीपुत्रठ० सं० नाथेन भार्यानामलदेव्यादिपरिवारसहितेन आत्मश्रेयसे श्रीमुनिसुव्रतस्वामिबिंबं कारितं प्रतिष्ठितं श्रीखरतरगच्छे श्रीजिनसागरसूरिपट्टे श्रीजिनसुंदरसूरिपट्टे श्रीजिनहर्षमूरिभिः ॥ ४८८. सं० १९०५ वर्षे प्राग्वाटसा० महणामा० भर्मीपुत्रसा० कूर्माकेन मा० गुरीकुतीपुत्रवस्ताहांसादियुतेन श्रीमुनिसुव्रतस्वामिबिंबं कारितं प्रतिष्ठितं तपाश्रीसोमसुंदरसूरिप० श्रीजयचंद्रसूरिभिः पौष शु० १५ ॥ For Private And Personal Use Only **** *** **********............................ .......... णेन
SR No.008586
Book TitleJain Dhatu Pratima Lekh Part 2
Original Sutra AuthorN/A
AuthorBuddhisagar
PublisherAdhyatma Gyan Prasarak Mandal
Publication Year
Total Pages281
LanguageGujarati
ClassificationBook_Gujarati & History
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy