SearchBrowseAboutContactDonate
Page Preview
Page 107
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org जैनप्रतिमासंग्रह. दियुतेन स्वश्रेयोऽर्थ श्रीधर्मनाथचित्रं का० प्र० तपागच्छेशश्री हेमविम लसूरिभिः ॥ Acharya Shri Kailassagarsuri Gyanmandir ४३२. संवत् १९४३ वर्षे वैशाखवदि १० शुक्रे श्रीमद्गूर्जरज्ञातीयमं० गोपालभ: • झाईसुत मं० संग्रामेण भा० रामतियुतेन श्रीसुविधिनाथ कारितं आगमगच्छे श्रीजिनचंद्रसूरिभिः ॥ ० ४३३. सं० १६२४ वर्षे महाशुदि ६ सोमे नागुरमध्ये श्रीश्री ओसवालज्ञातीयसं० श्रीकणमा० अरघादेसं० अचलदासभा० अचरंगदे श्रीवासुपूज्यबिंब कारापितं श्रीतपागच्छे श्रीहीरविजयसूरिभिः ।। w ४३४. सं० १९२० वर्षे माघशुदि १ शुक्रे श्रीश्रीमालवंशे सो० मनामा० शंभूपु० सो० सामलभा० चांदूपुत्रसो० सिंहासुश्रावकेण मार्यावाल्ही वृद्धभ्रातृसो० वावा तत्पत्नी रामतिपुत्रतेजपालप्रमुखसमस्त कुटुंबसहितेन श्रीअंचलगच्छे श्रीगच्छनायक श्री जय के सरिसुरिगुरूपदेशेन श्रेयसे श्रीआदिनाथचतुर्विंशतिपट्टः कारितः श्रीसंघेन प्रतिष्ठितः ॥ दormat टेकरी, श्रीपद्मप्रभजिनालय. ४३५. सं० १५०९ वर्षे महाशु० २ गुरौ श्रीश्रीमालज्ञातौ श्रे० जेसिंगभा० जसमादे द्वि० भा० झबूसुतवांदाकेन पि० मा० पितृव्यमेवा भ्रातृदेवा स्वपूर्वजश्रेयोऽर्थं श्रीश्रीधर्मनाथबिंबं का० प्र० श्रीपिपलगच्छे भ० श्रीसोमचंद्र पुरिपट्टे श्रीउदयदेवसूरिभिः ॥ ४३६. स्वस्तिश्री सं० १९१३ वर्षे वैशाखशुदि २ सोमे श्रीगुर्जरज्ञातीयमं० सुहडाभार्या बाईसुहड |दे तत्पुत्रमं० सारंगभा० सांतूपुत्रेण मं० वीरमनाम्ना भा० बाईगांगीसुत वस्ता तेजा हापा हंसराज पंचायण प्रमुख कुटुंबयुतेन श्रीसुमतिनाथवित्रं कारितं श्रीवृह For Private And Personal Use Only
SR No.008586
Book TitleJain Dhatu Pratima Lekh Part 2
Original Sutra AuthorN/A
AuthorBuddhisagar
PublisherAdhyatma Gyan Prasarak Mandal
Publication Year
Total Pages281
LanguageGujarati
ClassificationBook_Gujarati & History
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy