SearchBrowseAboutContactDonate
Page Preview
Page 105
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir जैनप्रतिमालेखसंग्रह. HAMAAR hinAMAANAMAnti ___४२०. सं. १५२३ वर्षे वैशाखबदि ७ रवौ सीहुंनवास्तव्य प्रा० ज्ञा० सा० नागाभा० धारूसुतसा० आसाभा० . दूसीसुतसा० आणंदेन भा० संपूरीभ्रातृगेलाभा० कलू श्रेष्ठिगणपतिप्रमुखकुटुंबयुतेन श्रेयोऽथ श्रीविमलनाथवि का० प्र० तपागच्छेशश्रीरत्नशेखरसूरिपट्टे श्रील. क्ष्मीसागरसूरिभिः ॥ ४२१. संवत् १६२८ वर्षे वैशाखशुदि ११ बुधे वृद्धशाखाया श्रीश्रीमालज्ञातीयसो० अमासुतसो० मेवाभार्याश्रीवाईसुतप० सहसवीर भार्या अमरादे द्वितीयभार्या वच्छाईसुतप० सूरजीप० अवनीकेनस्वपितृसहसवीरवचनप्रतिपालनाय प० सूरजी अवनीकेन पित्रिपुण्यार्थ स्वकुटुंबयुतेन श्रीअनंतनाथवि कारापितं प्रतिष्ठितं श्रीहीरविजयसूरिभिः अहमदावादनगरे । ४२२. संवत् १५३३ वर्षे पौषवदि १० गुरौ उकेशवंशे दो० भाचामा० माईपुत्रदो० समधरेण भा० डाहीपुत्रसापापासादिकुटुंचयुतेन निनश्रेयसे श्रीविमलनाथबिंबं का० प्र० खरतरगच्छे श्रीजिनहर्षसूरिभिः।। ४२३. संवत् १९३७ वर्षे वै० शु० १० उकेशसा० धाऊआमा० धर्मादे कउतिगदेपुत्रसा० मेवाकेन भा० नसाईपुत्रसा० सीधरभा० सीतादेप्रमुखकुटुंचयुतेन स्वश्रेयोऽथ श्रीसुविधिविध कारितं प्र० तपाश्रीलक्ष्मीसागरसूरिभिः ॥ ४२४. संवत् १९०९ वर्षे मार्गसिरिसुदि ६ शनौ उकेशवंशे कादीगोत्रे कादासा० नेमणमा० श्रा० गरिनारीपुत्रका० सा० जीवाभा० सोनाई स्वपुण्यार्थ श्रीधर्मनाथवि कारितं प्रतिष्ठितं श्रीखरतरगच्छे श्रीजिनसागरसूरिभिः ॥ शुभं भवतु ।। ४२५. सं० १५२७ ज्ये०व० प्राग्वाटज्ञातीयसं० मोकलमा० नाणीसुतसं० कर्मसिंहेन भा०रमकूपुत्रसं० घिरपालभार्यावाल्हीप्रमु 10 For Private And Personal Use Only
SR No.008586
Book TitleJain Dhatu Pratima Lekh Part 2
Original Sutra AuthorN/A
AuthorBuddhisagar
PublisherAdhyatma Gyan Prasarak Mandal
Publication Year
Total Pages281
LanguageGujarati
ClassificationBook_Gujarati & History
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy