SearchBrowseAboutContactDonate
Page Preview
Page 100
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir नडीआद. w AAAAAAAAAMRAama श्रे० अर्जुनभा० तेजूपुत्रश्रे० नाभाकेन भा० चांदूपु० धनाभ्रातृ जकुझामतासुताभोलीप्रमुखकुटुंबयुतेन निजश्रेयसे श्रीमुनिसुव्रतबिंब कारितं प्र० तपागच्छेश्वरश्रीरत्नशेखरमूरिपट्टे श्रीलक्ष्मीसागरसूरिभिः श्रीसीहुजनामे ॥ ३९५. संवत् १५५९ वर्षे माधवदि ४.सोमे मृगपल्लीवास्तव्य श्रीश्रीमालज्ञातीयश्रे० वरदेभा० सुहागदेसुत देवदत्त अदा देवदत्तभा० देवलदेपु० सीधरलपु० सामलनरसिंगयुतेन स्वमातृश्रेयोऽर्थ श्रीविमलनाथवि कारितं प्रतिष्ठितं श्रीवृद्धतपापक्षे श्रीलब्धिसागरसूरिभिः ॥ ३९६. संवत् १५०६ वर्षे वैशाखशुदि ६ दिने श्रीश्रीमालज्ञातीयसा० सरवणभार्याटीबूसुतहेमराजेन भा० मटकूसुतजीवा भादाकुटुंबयुतेन स्वश्रेयसे श्रीअजितनाथवि कारितं प्रतिष्ठितं तपाश्रीरस्न. शेखरसूरिभिः ॥ ३९७. संवत् १५६१ वर्षे फागणशुदि ११ शुक्रे श्रीश्रीमालज्ञातीयसा० ढोलाभा० माणिकदेसुतसा० गोविंदभार्यालाच्छीसु० सा. वस्ताभा० सोभागिणिसुतरायमल्लसा० वस्ताकेन श्रीअजितनाथबिंबं कारितं आत्मश्रेयसे प्रतिष्ठितं श्रीवृद्धतपापक्षे श्रीश्रीलब्धिसागरसूरिभिः ॥ ___ ३९८. संवत् १४७५ वर्षे श्रीश्रीमालज्ञातीयश्रे० देवडमा० देवलदेसुतचांपाकेन आत्मश्रेयोऽयं श्रीपद्मप्रभबिंबं कारापितं आगमपक्षीयभ० श्रीअमरसिंहसूरिभिः प्रतिष्ठितं ॥ ३९९. संवत् १५२८ वर्षे चैत्रवदि १० गुरौ श्रीश्रीवंशे सो० मनाभार्यारांभूपुत्रसो० मांडणसुश्रावकेण भा० लहिकूपुत्रसो० नरपति सो० जीवा सो० राजा पौत्रवस्ताकीकासहितेन पुत्रवधूजसमादेपुण्यार्थं श्रीअंचलगच्छाधीश्वरश्रीजयकेसरिसूरीणामुपदेशेन श्रीसुमतिनाथवि का० प्र० संघेन ॥ For Private And Personal Use Only
SR No.008586
Book TitleJain Dhatu Pratima Lekh Part 2
Original Sutra AuthorN/A
AuthorBuddhisagar
PublisherAdhyatma Gyan Prasarak Mandal
Publication Year
Total Pages281
LanguageGujarati
ClassificationBook_Gujarati & History
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy