SearchBrowseAboutContactDonate
Page Preview
Page 97
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org ३२ गाम उझा. • हासलदे पुत्र श्रे० हर्षा भ्रा० जिणदत्तेन भा० कमलादे पुत्र सधरेण सोन पालादिपरिवारेण स्वपितृपुण्यार्थ श्री धर्मनाथ विं का० प्रति० श्रीखस्तर गच्छे श्रीजिनभद्रसूरिमट्टे श्रीजिनचंद्रसूरिभिः ॥ (पंचतीर्थी) पंचतीर्थी. १७१. सं. १५१३ वर्षे वै. शु. ३ प्राग्वाटव्य० सहदे भा० सलखण सुत पुंजाकेन भा० पुरि सुत वरजांगादियुतेन श्रीसंभव बिंबं का० प्र० तपाश्री उदयनंदिसूरि शिष्यश्रीसुरसुंदरसूरिभिः || Acharya Shri Kailassagarsuri Gyanmandir १७२. सं. १९१५ वर्षे माघशु. १ शुक्रे प्रा० ज्ञा० दोसी.... भा० मटकू तत्पुत्र दो. वाछा भा० चंगाई पुत्र पद्मसाहेन पितुः श्रे० : भ्रातृसधारणाश्रेयसे च श्रीश्रेयांसबिंबं का० प्रति० मलधारीगच्छीय भ० श्रीगुणसुंदररिभिः श्रीपत्तनवास्तव्य. ॥ १७३. सं. १५७५ वर्षे माघव. २ सोमे श्रीमालज्ञा० लघुसंतानीय वु. अरजन भा० रंगी पु० वु० माला भा० पूगी पुत्र वु० पताइ भा० प्रीमलदेभ्यां सहितैः स्वश्रेयसे श्रीआदिनाथबिंबं का ० मलधारगच्छे प्रति० श्रीलक्ष्मीसागरसूरिभिः ॥ ऊर्णाकग्राम.... १७४. सं. १२४१ वैशाख शुद्ध १० शुक्रे श्रीब्रह्माणगच्छे कटंगकुवे पुडरियसुता नानूश्रेयोर्थं प्रतिमा का० ( आ प्रतिमाजी पर प्रतिष्ठाकारनो उल्लेख मूळथीज लखायलो नथी तेम भगवाननुं नाम पण नथी. ) १७५. सं. १९५२ वर्षे वैशाख वदि २ श्रीश्रीमालज्ञा • व्य० पना भा० देपू पुत्र पहिराज भा० हेमादे पुत्र कान्हा कमा लघुभ्रातृवीरधवल भा० धर्मिणी पुत्रथावरभाई अ । तृतीयभ्रातृघुडा भा० चांपलदे सकल कुटुंबयुतेन स्वपुण्यार्थ श्रीशीतलनाथबिंबं का० प्र० भीनमालगच्छीयश्रीकनकप्रभसूरिभिः॥ For Private And Personal Use Only
SR No.008585
Book TitleJain Dhatu Pratima Lekh Part 1
Original Sutra AuthorN/A
AuthorBuddhisagar
PublisherAdhyatma Gyan Prasarak Mandal
Publication Year
Total Pages330
LanguageGujarati
ClassificationBook_Gujarati & History
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy