SearchBrowseAboutContactDonate
Page Preview
Page 86
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir जैनप्रतिमा लेखसंग्रह. appamannanoranAAAAAAA १०७. सं. १५४३ वर्षे वै. शुदि ३ प्राग्वाट० म० ठाकूरसी भा० धनी पुत्र उणायग नारद भा० रंजाइ नाम्न्या स्वश्रेयसे श्रीसुमतिनाथबिंब का० श्रीपत्तनवास्तव्य प्र० श्रीदेवसुंदरसूरिभिः सिद्धांतिगच्छे ॥ १०८. सं. १५७९ वर्षे वैशाख सुदि ६ सोमे उपकेशज्ञातौ बप्पणागोत्रे लघुशाखीय फोफलिया संज्ञायां मं. नामण भा० कल्ली पु० ४ मं. अमरसी भाणा भोजा भावड मं. अमरसिंहेन भा० अमरादेयुतेन स्वपुण्यार्थे श्रीवासुपूज्यबिंब का० प्र० उपकेशगच्छे ककुदाचार्यसंताने भ० श्रीसिद्धसूरिभिः । शुभं भवतु पूजकस्य पत्तनवास्तव्य ॥ ___ १०९. सं. १५१६ वर्षे आषाढ सु० ३ रखौ श्रीश्रीमालज्ञातीय श्रेष्ठी लूणा भा० चमकू सुत मूलाकेन भा० लाडी सुत वर्धमानयुतेन आत्मश्रेयसे श्रीसुविधिनाथजीवितस्वामिबिंबं पूर्णिमापक्षे श्रीगुणधीरसूरीणामुपदेशेन कारितं प्र० विधिना ॥ ११०. सं. १५५४ वर्षे माघ वदि २ बुधे प्राग्वाट ज्ञा० व्य० जेसिंग भा० वाछू पु० सूरा भा० देमति पु० लषमण भावड सकुटुंबयुतेन स्वश्रेयसे श्रीसुमतिनाथबिंब कारितं प्र० तपा श्रीहेमविमलसूरिभिः । लोहरवाडा वास्तव्य ॥ १११. सं. १५२१ वर्षे वैशाष सु० ३ गुरौ ओसवालज्ञातीय बृहत्संतानीय श्रे० वीरा भा० वल्हादे पुत्र घेता गुणिआ घेता भा० अधक स्वकुटुंबयुतेन स्वपितृमातृश्रेयो) श्रीशीतलनाथबिंब का० प्र० विवंदणिकगच्छे श्रीदेवगुप्तसूरीणां पट्टे श्रीसिद्धसूरिभिः ॥ ११२. सं. १५३५ आसाढ सु० ६ ओसवालज्ञातीय मंडोवरा गोत्रे सा. सरवण सा. सुरदास भा० सुहागदे पुत्र सा. सदरथ समरथ सा० सदस्थ भा० रही सा. समरथेन पितृश्रेयसे श्रीआदिनाथविबं का० प्र० श्रीधर्मघोषगच्छे श्रीविजयचंदसूरिपट्टे श्रीसाधुरत्नसूरिभिः ॥ For Private And Personal Use Only
SR No.008585
Book TitleJain Dhatu Pratima Lekh Part 1
Original Sutra AuthorN/A
AuthorBuddhisagar
PublisherAdhyatma Gyan Prasarak Mandal
Publication Year
Total Pages330
LanguageGujarati
ClassificationBook_Gujarati & History
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy