SearchBrowseAboutContactDonate
Page Preview
Page 311
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir २४६ इडर. पुत्र वय मदन खेताप्रमृति कुटुंबश्रेयोर्थं श्रीपार्श्वनाथबिंबं का० प्र० श्री सुमतिसूरिभिः ॥ १४१०. सं. १३७५ वर्षे आषाढशुदि ६ खडायतिज्ञातीय श्रे० वनदेव भार्या लाच्छिपुत्र धिणीकेन पित्रोःश्रेयसे श्रीआदिनाथबिंबं का० प्र० सूरिभिः ॥ १४११. सं. १३७० वर्षे आषाढशुदि ६ खडायतिज्ञातीय विदेजयतशाह श्रेयसे श्रे० धीणाकेन श्रीनमिबिंबं कारितं ॥ १४१२. सं. १२८५ फाल्गुनवदि २ खौ ठ० जगपालभार्या ठ० आल्हणदीव्या कारितं श्रीवज्रसेनसूरिशिष्य श्रीनरचंद्रसूरिभिः प्र० ॥ १४१३. सं. १३२६ वर्षे माघवदि २ खौ ठ० मलहाकेन पितृयशश्रेयसे श्रीआदिनाथबिंबं कारि० श्रीराजगच्छे श्रीमाणक्यसूरिशिष्य श्रीहेमसूरिभिः | १४१४. सं. १९०९ वर्षे वै. शुदि ७ खौ श्रीश्रीमालीज्ञातीय श्रेष्ठिरा भार्या पुनी सुता डुंगर माटुआ सुमाला भार्या करण सुता देशल सहीजु हालुका देश भार्या साहपुत्री जल श्रीश्रीकुंथुनाथबिंबं का० प्र० ब्ररुगच्छे श्रीमुनिचंद्रसूरिभिः बाल्स. सणवास्तव्य ॥ १४१५. सं. १५२५ वर्षे फा . शुदि ७ शनौ प्रा० ज्ञा० मं० धनसिंह भा० वावु पु० हापानरसिंघ म्यां श्री आदिनाथबिंबं का ० उएसगच्छे श्रीसिद्धाचार्य संताने प्र० श्रीसिद्धसू रेभिः हापा भा० अकु नरसिंघ भासहुजु श्रीवर्द्धन ॥ १४१६. सं. १९८० वर्षे वै. शुदि १३ शुक्रे श्रीश्रीमालीज्ञातीय मंत्री हीरा भा० सखी सुन मं० हेमा भा० हमीरदे सु० मं० तेजाकेन भा० नीति सुन डुंगर मुंगर भाणायुतेन स्वश्रेयसे श्रीसुविधिनाथबिंबं श्रीपुयरत्नसूरिप० श्रीसुमतिरत्नसूरिणा मो० का० प्र० सुविधिना ॥ For Private And Personal Use Only
SR No.008585
Book TitleJain Dhatu Pratima Lekh Part 1
Original Sutra AuthorN/A
AuthorBuddhisagar
PublisherAdhyatma Gyan Prasarak Mandal
Publication Year
Total Pages330
LanguageGujarati
ClassificationBook_Gujarati & History
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy