SearchBrowseAboutContactDonate
Page Preview
Page 301
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir २३६ अमदावाद. भा० ललनादेसु० उदयकिरणभा० सा० रतारीडावाघामेघा वाछा प्रमुख कुटुंबसहितेन स्वश्रेयसे श्रीअंचलगच्छेश श्रीभावसागरसूरीणामुपदेशेन श्रीसुपार्श्वनाथबिंब का० प्र० श्रीसंवेनअहम्मदावादे ।। १३५१. सं. १५३३ वर्षे पोषवदि १० वरहडीयागोत्रे उके. मा० नरसिंहसु० सा० महिराजपु० सा० आसाभा० चंपाईसु० सा० कपनीकेनभा० कउतिगदेसु० सहसकिरणसंसारचन्दादिकुटुंबयुतेन स्वमातृश्रेयसे श्रीमुनिसुव्रतस्वामिबिंब का० प्र० तपागच्छे श्रीलक्ष्मीसागरसूरीश्वरैः।। १३५२. सं. १६ १७ वर्षे पोष वदि १ गुरौ ओसवालज्ञा० सा० सहसवीरभा० सिरियादेपु० सा० सकलघन्द्र लषाजसारतायुतेन च श्रेयसे श्रीशान्तिनाथबिं का० प्र० श्रीखरतरगच्छे श्रीजिनसिंहसूरिभिः।। १३५३. सं. १५३० वर्षे माघवदि २ शुक्रे श्रीश्रीमालज्ञा० दो० नरपालभा० नागलदेपु० वर्धनभा० जमकू सहितेन पितृश्रेयसे संभवनाथ का० प्र० पूर्णि० पं० श्रीधर्मशेखरमूरिपट्टे श्रीविशालराजसूरीणामुपदेशेनविधिना ॥ १३५४. सं. १५२८ वर्षे आषाढशुदि ५ रवौ प्राग्बाट देवर भा० अमरीपु० श्रे० महिराजभा० मकूद्वितीया हीराईपु० रथावरवरांगसहितेन श्रीधर्मनाथबिंब का० प्र० प्र० श्रीसाधुपूर्णिमापक्षे श्रीसूरीणामुपदेशेन ॥ १३५५. सं. १५८० वर्षे वैशाखशुदि २ शुक्रे बलासरवास्तव्य प्रा० ज्ञा० वृद्धशाखायां से० नारदभा० डाहीपु० सेठि हरपाभा० हीराईपु० आंबसहितेन श्रीशान्तिनाथबिंबं का० आत्मपुण्यार्थ प्र० श्रीरायकुमारसूरिभिः ॥ For Private And Personal Use Only
SR No.008585
Book TitleJain Dhatu Pratima Lekh Part 1
Original Sutra AuthorN/A
AuthorBuddhisagar
PublisherAdhyatma Gyan Prasarak Mandal
Publication Year
Total Pages330
LanguageGujarati
ClassificationBook_Gujarati & History
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy