SearchBrowseAboutContactDonate
Page Preview
Page 292
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir जैनप्रतिमा लेखसंग्रह. २२७ योऽर्थ श्रीवासुपूज्यबिंबं का० प्र० श्रीपिप्पलगच्छे त्रिभवीया श्रीधर्मसागरसूरिभिः ॥ १२९२. सं. १९१६ मार्ग.वदि १ अहमदावादवासि प्रा० सा० . नाथा रूडी पु० डूंगरानुजेन सा० मेघराज भा० मीणलदे पु० पर्वतेन भा० सांकू भ्रातृ महिपति हरपति भ्रातृजाया चमकू अधकू मटी पु० पूनसी. भूभच राजपाल देपाल चोंकसी जयतसिंह टाकुआ मटकल मालदेव कीकादिकुटुंबयुतेन भ्रातृ शिवा भा० सरस्वतीश्रेयसे श्रीसुविधिनाथबिंब का० प्र० श्रीसूरिभिः ॥ १२९३. सं. १५२७ वर्षे पोषवदि ५ शुक्रे प्राग्वाटज्ञा० व्य० सहदेव भा० चनू सु० व्य० देवा भा० देवलदेनाम्न्या सु० अजा हेमा प्रमुखकुटुंबयुतया श्रीविमलनाथबिंब का० प्र० तपागच्छे श्रीसोमसुंदरसूरिसंताने श्रीलक्ष्मीसागरसूरिभिः ॥ १२९४. सं. १५४६ वर्षे आषाढवदि द्वितीयातिथौ शनिवासरे ........सुरासरिजनयपित्रे श्रीचंडाबियागोत्रे सं० मेहासंताने मं० डूंगर श्रीवंत भा० सवीरदे पु० रत्ना.......श्रीचन्द्रप्रभबिंब का० प्र० श्रीमलधारिंगच्छे श्री........सुरिभिः ।। १२९५. सं. १५२० वर्षे फागणशुदि ७ बुधे श्रीश्रीमालज्ञा० सं० नरपाल भा० श्रा० मूल्हानाम्न्या सु० जिनदास सं० - कुंरपाल महसेनस्वपुण्यार्थं श्रीकुंथुनाथबिंब का० प्र० श्रीमलधारिगच्छे श्रीगुणनिधानसूरिभिः॥ १२९६. सं. १३६९ वर्षे श्रीब्रह्माणगच्छे श्रीमालज्ञा० सु. मदनेन पितृ सलषा गोषलादेवीश्रेयोऽर्थ श्रीचन्द्रप्रभबिंब का० प्र० श्रीविमलसूारीभिः ॥ १२९७. सं. १३३३ आषाढशुदि२ श्रीमालीज्ञा० सा० महणा पु० विहडेन श्रीशान्तिनाथविध का. प्र. चित्रगच्छे श्रीदेवानंदसूरिभिः।। For Private And Personal Use Only
SR No.008585
Book TitleJain Dhatu Pratima Lekh Part 1
Original Sutra AuthorN/A
AuthorBuddhisagar
PublisherAdhyatma Gyan Prasarak Mandal
Publication Year
Total Pages330
LanguageGujarati
ClassificationBook_Gujarati & History
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy