SearchBrowseAboutContactDonate
Page Preview
Page 290
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir जैनप्रतिमा लेखसंग्रह. १२७९. सं. १९१२ वर्षे माघशुदि ५ वृ. श्रीसांडेरगच्छे. ऊ. ज्ञा० जुहाणेचागोत्रे सं० भीमसी पु० जयंता भा० देई पु० ४ सं० वाल्हा भा० बहुसिरि पु० चांदा बाला रत्नादियुतैः श्रीविमलनाथविं आत्मश्रेयसे का० प्र० श्रीशालिभद्रसूरिभिः ॥ १२८०. सं. १५२५ वर्षे फा. शुदि ७ शनौ ऊकेशज्ञा० व्य० सोमा भा० वीरू सु० वीरा भा० दूबीनाम्न्या स्वश्रेयसे श्रीआदिनाथबिंब का० प्र० श्रीलक्ष्मीसागरसूरितपागच्छेशैः ॥ १२८१. सं. १५२० वर्षे ज्ये. शुदि १० बुधे श्रीमालज्ञा० श्रे० भीमाकेन भा० नानू पु० जीवणसहितेन पुत्रीहीराईश्रेयोऽर्थ श्रीसुविधिनाथविंबं का० प्र० श्रीरत्नदेवसूरिभिः॥ १२८२. सं. १५५१ वर्षे आषाढवदि ५ रवौ श्रीश्रीमालज्ञा० श्रे० हांसा भा० हांसलदे तत्पुत्रौ श्रे० जागा श्रे० जीवाभ्यां श्रे० जागा भा० चंपाईनाम्न्या स्वश्रेयोऽर्थ श्रीनमिनाथबिंबं का० प्र० श्रीवृद्ध तपापक्षे श्रीउदयसाग सूरिभिः शिम्यउ० श्रीमुनिसिंहगणिउपदेशेन का०॥ १२८३. सं. १५४३ वर्षे गूर्जरज्ञा० मं० रामा भा० चमकू सु० मं० सामल भा० सखीनाम्न्या पुत्री नाथी सु० यूसायुतया स्वभर्तृश्रेयसे श्रीकुंथुनाथबिंब का० प्र० श्रीवृद्धतपापक्षे श्रीरत्नसिंहसूरिसंताने श्रीज्ञानसागरसूरिपट्टे श्रीउदयसागरसूरिभिः ॥ १२८४. सं. १९१७ वर्षे माघशुदि ५ शुक्र श्रीश्रीमालज्ञा० मं. अर्जन भा० उमादे पु० सामंत साभा साही सामंत भा० राणी द्वि० माणिकदे सु० जांटा धीरा सामा भा० मानू सीहा भा० सोही सु० मूलू समधरयुतेन स्वभर्तृश्रेयसे श्रीआदिनाथविबं का०प्र० आगमगच्छे श्रीमहेन्द्रसूरिभिः ॥ १२८९. सं. १६७८ वर्षे ज्ये, सित १० शुके साबलीवास्त For Private And Personal Use Only
SR No.008585
Book TitleJain Dhatu Pratima Lekh Part 1
Original Sutra AuthorN/A
AuthorBuddhisagar
PublisherAdhyatma Gyan Prasarak Mandal
Publication Year
Total Pages330
LanguageGujarati
ClassificationBook_Gujarati & History
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy