SearchBrowseAboutContactDonate
Page Preview
Page 272
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir जैनप्रतिमा लेखसंग्रह. २०७ हेमा भा० तयणीपुच्या सा० देईआ भा० देवलदे सु० सा० महिणा भार्यया श्राविकासमाईनाम्न्या स्वश्रेयोऽर्थ श्रीकुंथुनाथबिंब का० प्र० तपा श्रीलक्ष्मीसागरसूरिश्रीसोमदेवसूरिभिः ॥ ११६७. सं. १५१२ ज्ये. वदि १ गुर्जरज्ञा० वडलीवा० सं० नरपाल भा० बूटी सुतया मं. गोधाभार्यया श्रा० रजाईनाम्न्या सं० हरपति बडूआ वरजांग भ्रातृयुतया श्रीसुमतिनाथवि का० प्र० तपा सोमसुंदरसूरिशिष्यश्रीरत्नशेखरसूरिभिः ॥ ११६८. सं. १५२४ वर्षे वैशाखवदि ७ शुक्रे प्राग्वाटज्ञा० श्रे० जेसिंग भा० पानू सु० पूजाकेन भा० ह पु० गणपत्यादियुतेन श्रीसंभवनाथबिंब का० प्र० तपागच्छेशश्रीलक्ष्मीसागरसूरिभिः ॥ ११६९. सं. १५१६ वर्षे वैशाखसुदि ३ प्रा० ज्ञा० व्य० वेला भा० धरणू सु० व्य० साति केन भा० सिरियादे भ्रातृ व्य० वानरहलूप्रमुख कुवयुतेन श्रेयोऽर्थ श्रीकुंथुनाथवि का० प्र० बृहरूपाग, श्री.म. सू पट्टे श्रीरत्नशेखरसूरिभिः निजामपुरे भ्रा० शिवा ॥ ११७०. सं. १५२४ वर्षे वैशाखशुदि ३ सोमे श्रीश्रीमालज्ञा० श्रे० यशमल भा० पाहणदे सु० कइआ भा० चमकू सु० धर्माभिधानेन भ्रा० करणा भीमादिकुटुंबयुतेन स्वपितृश्रेयोऽर्थ श्रीशीतलनाथविध श्रीपूर्णिमा० श्रीपुण्यरत्नसूरीणामुपदेशेन का० प्र० विधिना नलहरामामे।। ११७१. सं. १९०४ वो ज्ये. शुदि ९ रवौ श्रीश्रीनालज्ञा० श्रे० माहण भा० पानू सु० पवायण भा० पेचू सु० मांडणेन पित्तमातृश्रेयोऽर्थ श्रीसुमतिनाथविवं पूर्णिापक्षे श्रीगुणसागरसूरीणामुपदेशेन का० प्र० विधिना ॥ ११७२. सं. १९०८ डीसावालज्ञा० श्रे० देपाल भा० देऊ For Private And Personal Use Only
SR No.008585
Book TitleJain Dhatu Pratima Lekh Part 1
Original Sutra AuthorN/A
AuthorBuddhisagar
PublisherAdhyatma Gyan Prasarak Mandal
Publication Year
Total Pages330
LanguageGujarati
ClassificationBook_Gujarati & History
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy