SearchBrowseAboutContactDonate
Page Preview
Page 266
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir जैनप्रतिमा लेग्वसंग्रह. २०१ ___ ११२९. सं. १९१० वर्षे ज्ये. शुदि ५ शनौ उप. सा० जेसा भा० लाछलदे पु० गहिंद गोपा भा० धारू पु० रतना राणा सहितेन आत्मश्रेयसे श्रीकुंथुनाथबिंबं का० प्र० श्रीज्ञानकीयगच्छे श्रीशान्तिमूरिभिः । ११३०. सं. १५०६ वर्षे माघशुदि १३ रवौ श्रीश्रीमाल सं० भामा भा० राजु सु० कीकाश्रेयोऽर्थ भ्रा० वाच्छाकेन श्रीविधिनाथबिंबं का० श्रीपूर्णिमापक्षीयश्रीसाधुरत्नसूरीणामुपदेशेन का विधिना काहावास्तव्य ॥ ११३१. सं. १५१७ वर्षे माघशुदि ५ शुक्रे श्रीश्रीमाल मं० गाहिया भा० सूभसिरि द्वि० भा० जासू सु० साभा कुडा रोमा कुडा भा० कुवलदे सु० जयता भा० गाहूयुतेन श्रीमुनिसुव्रतबिंब का० प्र० अगमच्छे श्रीपूर्णदेवसूरिभिः ॥ ... ११३२. सं. १४९६ वैशाखशुदि १३ उकेशश्रे० धना भा० धनादे सु० वीरलेन भा० रामलदे पु० कान्हादिकुटुंबयुतेन भ्रातृझाझणश्रेयोऽर्थ श्रीचन्द्रप्रभस्वामिबिंब का० प्र० तपागच्छे श्रीसोमसुंदरसूरिभिः ॥ ११३३. सं. १५३९ वर्षे वैशाखशुदि ३ गुरौ ओसवालवृद्ध ज्ञा० ठाकुरगोत्रे सा० पर्बत भा० पोमानाम्न्या पु० सा० जावडभावडमणोरादिपु वेण मातृकृते श्रीशीतलनाथबित्रं का. फु० मा० श्रीधनेश्वरसूरिभ० तपाश्रीसोमसुंदरसूरिसंताने प्र० श्रीसूरिभिः डालिलाग्रामे ॥ ११३४. सं. १६९७ वर्षे फा. शुदि ५ दिने उकेशवृद्ध सा० गला भा० सरूपदे सु० दो० श्रीवंतनाम्ना श्रीअजितबिंबं का० प्र. श्रीविजयदेवसूरिपट्टे श्रीविजयसिंहसूरिरानैः ।। For Private And Personal Use Only
SR No.008585
Book TitleJain Dhatu Pratima Lekh Part 1
Original Sutra AuthorN/A
AuthorBuddhisagar
PublisherAdhyatma Gyan Prasarak Mandal
Publication Year
Total Pages330
LanguageGujarati
ClassificationBook_Gujarati & History
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy