SearchBrowseAboutContactDonate
Page Preview
Page 260
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir जैनप्रतिमा लेखसंग्रह. ठ० वीजपालश्रेयोऽर्थं सु० भाभल प्रमुख आमसिंहेन श्रीपार्श्वनाथबिंब. का० प्र० श्रीचित्रगच्छे श्रीमानदेवसूरिभिः || १९५. १०९४. सं. १९१९ मात्र वदि ५ बुधे ओसवालज्ञा० पा० खीमसी भा० बुलही पु० जेसिंग नाथा भ्रातृगोविंदेन भा० इन्द्राणीयुतेन स्वश्रेयसे श्रीकुंथुनाथबिंबं का० प्र० श्रीकेशगच्छे श्रीसिद्धाचार्यसंताने श्रीदेवगुप्तसूरिभिः ॥ १०९५. सं. १५३५ वर्षे माघ वदि ९ गुरौ डीसावाल श्रे० जवा भा० अमकू सु० मं० भोजाकेन भा० बहुआ स्व० भा० मचकू सु० नाथादिकुटुंब श्रेयसे श्रीकुंथुनाथबिंबं का० प्र० तपाश्रीरत्नशेखरसूरि तपाश्रीलक्ष्मीसागरसूरिभिः ॥ १०९६. सं. १४९२ वर्षे श्रीमालज्ञा० कासदीयागोत्रीय सा. रधामा सु० धारणेन पु० बीरपाल जगपालसहितेन श्रीसुमतिनाथबिंबं का० प्र० श्रीखरतरगच्छे श्रीजिनभद्रसूरीणामुपदेशेन ॥ १०९७. सं. १९१३ प्राग्वाट श्रे० महिराज भा० वर्जू पु० श्रे० आबाकेन भा० संपूरी सु० हेमा देवर्जादियुतेन श्वसुरश्र० केल्हण मा० किल्हणदे श्रेयोऽर्थ श्रीवासुपूज्यबिंबं का० प्र० तपाश्रीसोमसुंदरसूरिशिष्य श्रीरत्नशेखरसूरिभिः श्रीवीसलनगरे || १०९८. सं. १५५० वर्षे वैशाख शुदि ९ खौ प्राग्वाटज्ञा ० ० गुणीया भा० धर्माई सु० लाला भा० खीमाई श्रीसंभवनाथबिंबं का० श्री साधुपूर्णिमापक्षे प्र० श्रीविजयचन्द्रसूरि तत्पट्टे श्रीउदयचन्द्रसूरिभिः विधिना || For Private And Personal Use Only १०९९. सं. १४७९ वैशाख वदि ९ खौ श्रीमालज्ञा० पितामह श्रे० खीमा पितृव्य सोमा पितृ महिया मातृ नालदे भ्रातृ मेगल
SR No.008585
Book TitleJain Dhatu Pratima Lekh Part 1
Original Sutra AuthorN/A
AuthorBuddhisagar
PublisherAdhyatma Gyan Prasarak Mandal
Publication Year
Total Pages330
LanguageGujarati
ClassificationBook_Gujarati & History
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy