SearchBrowseAboutContactDonate
Page Preview
Page 249
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra १८४ www.kobatirth.org अमदावाद. Acharya Shri Kailassagarsuri Gyanmandir जेसंग भा० जसमा जना हरदास श्रीआदिनाथबिंबं का० प्र० श्रीसौभा ग्यनंदिसूरिभिः ॥ १०२६. सं. १४६९ वर्षे फागुण वदि २ शुक्रे ढूंबडज्ञा० दो० विजा भा० वरजलदे पु० गांगारामाभ्यां पित्रोः श्रेयसे श्रीअजितनाथबिंबं का० प्र० निवृतिगच्छे श्रीसूरिभिः ॥ १०२७. सं. १४९९ फागणवदि २ गुरौ ओसवालज्ञा० मं० छाड भा० मचू पुत्र वयजा पुत्री माई पुनी स० श्रीअजितनाथबिंबं का० प्र० श्रीकोरंटगच्छे श्रीसावदेवसूरिभिः ॥ १०२८. सं. १९१० वर्षे माघशुदि १ शुक्रे श्रीब्रह्माणमच्छे श्री श्रीमालज्ञा ० ० नागसी भा० नागलदे हादा भा० पोमी श्रीविमलनाथविवं का० प्र० श्रीविमलसू रेभिः ॥ १०२९. सं. १५२३ वर्षे मात्रशुदि १ खौ श्रीवीजपुरवास्तव्य श्रीमालज्ञा ० सा० सोबति भा० कर्मणि सु० सा० देवाकेन निजश्रेयसे श्रीसुमतिनाथबिंबं का ० श्रीबृहत्तपापक्षे श्रीज्ञानसागरसूरिभिः प्र० ॥ १०३०. सं. १४८९ वर्षे वैशाख वदि १० दिने गुरुवासरे श्री शान्तिनाथबिंबं का० प्र० श्रीउपकेशगच्छे ककुदाचार्यसंताने श्रीश्रीसिद्धसूरिभिः ॥ १०३१. सं. १९१७ वर्षे पोषवदि ५ गुरौ श्रीश्रीमालज्ञा० श्रे० वीजीया भा० शंभू सु० माईया चाईया फागा बाचा एतैः पितृमातृनिमित्तं आत्मश्रेयसे च श्रीसुमतिनाथबिंबं का० प्र० चीत्रवालगच्छे धरणपद्रीय भ० श्रीलक्ष्मीदेवसूरिभिः ॥ १०३२. सं. १५०६ वर्षे माघ वदि ७ आशापल्लीवास्तव्य श्रीश्रीमालज्ञा • श्रे० कर्मण भा० कर्मादे सु० हीरा भा० हीरादे मातृपितृश्रेयसे श्रीश्रेयांसनाथबिंबं का० प्र० श्रीरत्नसिंह सूरिभिः ॥ For Private And Personal Use Only
SR No.008585
Book TitleJain Dhatu Pratima Lekh Part 1
Original Sutra AuthorN/A
AuthorBuddhisagar
PublisherAdhyatma Gyan Prasarak Mandal
Publication Year
Total Pages330
LanguageGujarati
ClassificationBook_Gujarati & History
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy